________________
.
.
:
-
कारा इण्डा येषां वानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् , 'सुहमरययदीहवालाओ' इति सूश्माः-पक्ष्णा रजतस्स-रजतमया बाला| येषां तानि सथा, 'संखंककुंददगरयअमयमहियफेणपुंजसनिकासाओ धवलाओ पामराओं' इति प्रतीतं चामराणि गृहीत्वा सलील वीजयन्यस्तिष्ठन्ति ॥ 'तासि णमित्यादि, तासां जिनप्रतिमानां पुरतो द्वे वे मागप्रतिमे द्वे द्वे यक्षप्रतिमे वे भूतप्रतिमे वे द्वे| कुण्डधारप्रतिमे संनिक्षिप्ते तिष्ठतः, तान सव्वरयणामईओ अच्छाओं इत्यादि प्राग्वत् ॥ 'तत्व ण'मित्यादि, 'तस्मिन्' देवच्छन्दके |जिनप्रतिमानां पुरतोऽष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठानामष्टशतं मनोगुलिकाना-पीठिकाविशेषरूपाणामष्टशतं वातकरकाणामष्टशवं चित्राणां रखकरण्डकाणामष्टशवं हयकण्ठानामष्ठशतं गजकण्ठानामष्टशतं नरकण्ठानामष्टशतं किंनरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टसतं गन्धर्वकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पयोरीणामष्टशतं माल्यचङ्गेरीणामष्टशतं चूर्णचोरीणामष्टशतं गन्धचङ्गेरीगामष्टशतं कसपणेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं लोमहस्तचङ्गेरीणां लोमहस्तका-मयूरपिच्छपुजनिकाः अष्टशतं पुष्पपटलकानामष्टशतं माल्यपटलकानां मुत्कलानि पुष्पाणि प्रथितानि माल्यानि अष्टशतं चूर्णपटलकानाम् , एवं गन्धवस्त्राभरणसिद्धार्थलोमहतकपटलकानामपि प्रत्येकं प्रत्येकमष्टशतं वक्तव्यम् , अप्रशतं सिंहासनानामष्टशत छत्राणामष्टशत चामराणामष्टशतं तैलसमुद्कानामष्टशतं कोष्ठसमु-II दुकानामष्टशतं चोयकसमुद्रकानामष्टदातं तगरसमुद्रकानामष्टशसमेलासमुद्कानामष्टशवं हरिवालसमुद्कानामष्टशवं हिालकसमुनकानामष्टशतं मनःशिलासमुद्कानामष्टशवं अंजनसमुद्रकानां, सर्वाण्यप्येतानि तैलादीनि परमसुरमिगन्धोपेतानि द्रष्टव्यानि, अष्टशवं ध्वजानाम् , अन साहणिगाथे---"बंदणकलसा भिंगारगाय पायंसगा यथाला यापाईओ सुपट्टा सणगुलिया बायकरगाय ॥१॥