________________
चित्ता रयणकरंडा हयगयनरकंठगा य चंगेरी । पडला सिंहासणछत्तचामरा समुग्गयक(जु)या य ॥ २॥" अष्टशतं धूपकडुच्छुकानो | | संनिक्षिप्तं तिष्ठति ॥ 'तस्स णमित्यादि, तस्य सिद्धायतनस्य उपरि अष्टावष्टौ मङ्गलकानि, ध्वजच्छत्रातिछत्रादीनि तु प्राग्वत् ॥
तस्स णं सिद्धाययणस्स णं उत्तरपुरथिमेणं एत्थ णं एगा महं उववायसभा पण्णता जहा सुधम्मा तहेच जाय गोमाणसीओउवयायसभाएवि द्वारा मुहमंडवा सव्वं भूमिभागे तहेव जाप मणिफासो (सुहम्मासभावत्तब्वया भाणियब्चा जाव भूमीए फासो)॥ तस्स णं बहुसमरमणिजस्स भूमिमा गस्स बहुमझदेसभाए एत्य णं एगा महं मणिपेढिया पण्णत्ता जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्यमणिमती अच्छा, तासे णं मणिपेहिसाए उप्पिं एस्य एगे महं देवसयणिजे पण्णत्ते, तस्स णं देवसयणिमस्स वण्णओ, उववायसभाए णं उपिं अट्ठमंगलगा झया छत्सातिछत्ता जाव उत्तिमागारा, तीसे णं उववायसभाए उत्तरपुरच्छिमेणं एत्थ णं एगे महं हरए पण्णत्ते, से णं हरए अद्भुतेरसजोयणाई आयामेणं छकोसातिं जोयणाई विक्खभेणं दस जोयणाई उब्वेहेणं अच्छे सण्हे वण्णओ जहेवणंदाणं पुक्खरिणीणंजाव तोरणवपणओ, तस्स णं हरतस्स उत्तरपुरथिमेणं एत्थ णं एगा महं अभिसेयसभा पण्णत्ता जहा सभासुधम्मा तं चेव निरवसेसं जाय गोमाणसीओ भूमिभाए उल्लोए तहेव ॥ तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्व णं एगा महं मणिपेडिया पण्णत्ता जोयणं आयामविक्खंभेणं