________________
अद्धजोयण बाहल्लेणं सव्वमणिमया अच्छा ॥ सीसे णं मणिपेडियाए उपि एत्थ में महं पुणे सीहासणे पण्णसे, सीहासणवण्णओ अपरिवारो ।। तस्थ णं विजयस्स वेवरस सुबह अभिसेको मंडे संणिक्खिते चिट्ठति, अभिसेयसभाए उपि अट्टमंगलए जाव इन्सिभागारा सोलसविवेहिं रयणेहिं, तीसे णं अभिसेयसभाए उत्तरपुरत्थिमेणं एत्थ णं एगा महं अलंकारियसभावन्तष्वया भाणियव्वा जाव गोमाणसीओ मणिपेढियाओं जहा अभिसेयसभाए पि सीहास स (अ)परिवारं ॥ तत्थ णं विजयस्स देवस्स सुबहु अलंकारिए भंडे संनिक्खित्ते चिद्वति, उत्तिमागारा अलंकारिय० उपि मंगलगा झघा जाय (उपाइ ॥ तीले में आलंकारिकहाए उत्तरपुरस्थि मेणं एत्थ णं एगा महं ववसातसभा पण्णत्सा, अभिसेयसभावन्तब्वया जाव सीहासणं अपरिवारं ॥ त (ए) स्थणं विजयस्त देवस्स एगे महं पोत्थयरयणे संनिक्खिसे चिठ्ठति, तत्थ णं पोत्थयरयणस्स thered aण्णावासे पन्नसे, तंजा-- रिट्ठामतीओ कंवियाओ [रयतामतातिं पकाई रिट्ठामयातिं अक्खराई] तवणिजमए दोरे णाणामणिमए गंठी (अंकमयाई पत्ता) बेरुलियनए लिप्पासणे Rafaमती संकला रिट्ठमए छादने रिट्ठामया मसी घहरामयी लेहणी रिट्ठामयाहं अक्खराई धम्मिए सत्ये ववसायसभाए णं उपि अट्टमंगलगा शया उत्तातिछता उत्तिमागारेति । तीसे जं