________________
कुंडलाई चूडामणि चित्तरयणुलाई मउहं पिणिधेइ पिणिधित्ता गंठिमवेढिमपूरिमसंघाइमेणं चउव्यिहेणं मल्लेणं कप्परुक्खयंपिव अप्पाणं अलंकियविभूसित करेति, कप्परुक्षयंपिव अप्पाणं अलंकियविभूसियं करेता दईरमलयसुगंधगंधितेहिं गंधेहिं गाताई सुकिति २ ता दिवं च सुमणदाम पिणिद्धति ॥ तए णं से विजए देवे केसालंकारेणं वत्थालंकारेणं मल्लालंकारेणं आभरणालंकारेणं चउविहेणं अलंकारेणं अलंकिते विभूसिए समाणे पंछिपुग्णालंकारे सीहासणाओ अन्भुट्टेइ २ सा आलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिनिक्खमति २ सा जेणेव ववसायसभा तेणेव उवागच्छति में तो बरसा में माहित झारेमाणे २ पुरस्थिमिल्लेणं दारेणं अणुपविसति २ सा जेणेव सीहासणे तेणेव उवागच्छति २त्ता सीहासणवरगते पुरस्थाभिमुहे सणिणसण्णे। तते णं तस्स विजयस्स देवस्स आहिओगिया देवा पोत्थयरयणं उवणेति ॥तए णं से विजए देवे पोत्थयरयणंगेण्हति रत्ता पोत्थयरयणं मुयति पोत्थयरणं मुएत्ता पोत्थयरयणं विहाडेति पोत्थयरयणं विहाडेत्ता पोत्थयरयणं वाएति पोत्थयरयणं वाएत्ता धम्मियं
१ 'गंठिमे स्यादितो यावत् 'करेत्ता' इत्ययं पाठोऽप्रलिखितसूत्रस्यादविव दृश्यते व्याख्यानुसारेण. २ अस्य व्याख्या न दृश्यते. ३ 'गंठिमे'त्यादि यावत् | 'करेत्ता' इत्ययं पाठः व्याख्या न दृश्यते, 'केसालंकारेण' इत्यादि यावत् 'विभूसिए समाणे' इत्येतस्य व्याख्याऽपि न दृश्यते । गठिमे' त्यादि यावर 'करेत्ता' इत्येतस्य 'पडिपुष्पालंकारे' इत्येतेन सह संबंधो इश्मने व्याख्यानुसारेण, ४ अयं पुस्तकद्वयेऽप्यत्रैव दृश्यतेऽतोऽहं व्याख्यानुसारेण मूलपाठे कर्तुं न शकोऽभूवम् .