________________
रत्रकाण्डं, ततो वनकाण्डं, ततो यावद् रिष्ठकाण्डं, तदनन्तरं पङ्कबहुलकाण्डं, ततो जलकाण्डं, तदनन्तरमस्या एव रत्नप्रभायाः पृथिव्या अधस्तारकमेण घनोदधिधनवाततनुवातावकाशान्तराणि यावधःसप्तमीप्रथिवी, तस्याश्वाधस्ताक्रमेण घनोदधिधनवाततनु
वातावकाशान्तराणि झल्लरीसंस्थानानि वक्तव्यानि ॥ ननु चैता: सप्तापि पृथिव्यः सर्वासु दिक्षु किमलोकस्पर्शिन्य उत न? इति, 1 उच्यते, नेति श्रूमः, यो ततः
इमीसे णं भंते ! रयणप्प० पुढवीए पुरथिमिल्लालो उपरिमंताजी फेरियं बाधा लोयंते पपणत्ते?, गोयमा! दुवालसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं दाहिणिल्लातो पञ्चस्थिमिल्लातो उत्तरिल्लातो । सकरप्प० पु० पुरथिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते पपणत्ते?, गोयमा! तिभागणेहिं तेरसहिं जोयणेहि अबाधाए लोयंते पण्णत्ते, एवं चउहिसिपि । वालयप्प० पु० पुरथिमिल्लातो पुच्छा, गोयमा! सतिभागेहि तेरसहिं जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं चउद्दिसिपि, एवं सन्यासिं चउमुवि दिसामु पुच्छितव्वं । पंकप्प. चोदसहि जोयणेहिं अबाधाए लोयंते पण्णत्ते । पंचमाए तिभागूणेहिं पन्नरसहिं जोयणहिं अबाधाए लायंते पण्णते । छट्ठीए सतिभागेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पण्णसे । सत्तमीए सोलसहि जोयणेहिं अबाधाए लोयंते पण्णत्ते, एवं जाव उत्तरिल्लातो ।। इमीसे णं भंते! रयण. पु० पुरथिमिल्ले चरिमंते कतिविधे पण्णत्ते?, गोयमा तिविहे पण्णत्ते, तंजहा घणोदधिवलए