________________
+
4
A
नोदधेर्योजनविंशतिसहस्रप्रमाणषाहल्यन्य, ततोऽसङ्ख्यातयोजनसहलप्रमाणाहल्यस्य धनवातस्य, तप्त एतावत्प्रमाणबाइल्यस्य तनुनावातस्य, ततोऽवकाशान्तरस्य सावत्प्रमाणस्य । ततः शर्कराप्रभायाः पृथिव्या द्वात्रिंशत्सहस्रोप्सरयोजनशतसहस्रबाहल्यपरिमाणाया:,
तस्या एवाधस्ताद्यथोक्तप्रमाणनाहुल्यानां घनोदधिषनवाततनुवातावकाशान्तराणाम् , एवं यावद्धःसप्तम्याः पृथिव्या अष्टसहस्राधिकयोजनशतसहस्रपरिमाणबाहल्यायाः, ततस्तस्या एवाधःसप्तमपृथिव्या अधस्ताक्रमेण घनोदधिधनवाततनुवातावकाशान्तराणां प्रश्न| निर्वचनसूत्राणि यथोक्तद्रव्यविपयाणि भावनीयानि ॥ सम्प्रनि संस्थानप्रतिपादनार्थमाह
इमा भंते ! रयणप० पु० किंसंहिता पण्णता?, गोयमा! झल्लरिसंहिता पण्णत्ता । इमीसे णं भंते! रयणप्प० पु. खरकडे किंसंठिते पण्णत्ते, गोयमा! झल्लरिसंहिते पण्णत्ते । इमीसेणं भंते ! रयणप० पु. रयणकंडे किंसंठिते पण्णसे?, गोयमा! झल्लरिसंठिए पण्णते। एवं जावरिटे। एवं पंकषहुलेवि, एवं आवषहुलेवि घणोदधीचि घणवाएवि तणुवाएवि ओवसंतरेवि, सव्वे झल्लरिसंठिते पण्णत्ते । सकरप्पमा णं भंते! पुढवी किंसंठिता पण्णता?, गोयमा! झल्लरिसंठिता पण्णसा, सकरप्पभापुढवीए घणोदधी किंसंठिते पण्णते?, गोयमा! मल्लरिसंठिते
पण्णत्ते, एवं जाव ओवासंतरे, जहा सकरप्पभाए वत्तव्यया एवं जाच अहेसत्तमाएवि ॥ (सू०७४) ॥ 'इमा णं भंते' इत्यादि, 'इयं प्रत्यक्षत उपलभ्यमाना णमिति वाक्यालकुतौ रत्नप्रभापूथिवी किनिव संस्थिता किंसंस्थिता प्रज्ञप्ता,
भगवानाह-गौतम! झल्लरीव संस्थिता झल्लरीसंस्थिता प्रशमा, विस्तीर्णवलयाकारस्वात्। एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाण्डं, तत्रापि