________________
णजुससवणा' आलीनौ न तु टप्परौ प्रमाणयुक्तो-प्रमाणोपेतो श्रवणौ-कौं येषां ते आलीनप्रमाणयुक्तश्रवणा:, अत एव 'सुस
वणा' शोभनश्रवणाः 'पीणमंसलकवोलदेसभागा' पीनौ-अकुशौ यतो मांसलो-उपचिती कपोलदेशो-गण्डभागौ मुखस्य देशभागौ ६ । येषां ते पीनमांसलकपोलदेशभागाः, अथवा कपोलयोर्देशभागाः कपोलदेशभागाः कपोलावयवा इत्यर्थः पीना-मांसला: कपोलदेशभागा
येषां ते पीनमांसलकपोलदेशभागा: "मित्रणसमलढमढचंदडूसमनिडाला' निणं-विस्फोटकादिक्षतरहितं सम-अविषम अत एव लष्टं-मनोशं सृष्ट-ममृणं चन्द्रा सम-शशधरसमप्रविभागसदृशं ललाट-अलकं येषां ते निर्बणसमलष्टचन्द्रार्द्धसमललाटाः, सूत्रे 'निडालेति प्राकृतलक्षणवशात् , 'उडवइपडिपुण्णसोमवयणा'प्राकृतत्वात्पदव्यत्ययः, प्रतिपूर्णोडुपतिरिव-सम्पूर्णचन्द्र इव सोम-सश्रीकं बदनं येषां ते प्रतिपूर्णोडुपतिसोमवदनाः, “घणनिचियसुबद्धलक्वणन्नयकूडागारनिहपिडियसिरा' धनं अतिशयेन निचितं घननिचितं सुध-अतिशयेन बद्धानि-अवस्थितानि लक्षणानि यत्र तत् सुबद्धलभणं, उन्नतं-मध्यभागे उच्वं यत्कूदं तस्याकारो-मूर्तिस्तग्निभमुन्नतकूटाकारसहशमिति भावः पिण्डितं-वकर्मणा संयोजितं शिरो येषां ते घननिचितसुबद्धलक्षणोतकूटाकारनिभपिण्डितशिरसः 'छत्ताकारुत्तमंगदेसा' छत्राकार उत्तमाङ्गरूपो देशो येषां ते छत्राकारोत्तमाङ्गरेशा: 'दाडिमपुप्फापगासतवणिजसरिसनिम्मलसुजायकेसंतकेसभूमी' दाडिमपुष्पप्रकाशा-दाडिमपुष्पप्रतिमास्तपनीयसदृशाश्व निर्मला-आगन्तुकल्वाभाविकमलरहिताः केशान्ताः केशभूमिश्च-| केशोत्पत्तिस्थानभूता मस्तकत्लग येषां ते दाडिमपुष्पप्रकाशतपनीयसदृशनिर्मलमुजातकेशान्तकेशभूमयः 'सामलिबोंडघणछोडियमि| उविसयपसस्थमुहमलक्खणसुगंधसुग्दरभुयमोयगभिंगनीलकजलपहहभमरगणनिवुरंबनिचियकुंचियपयाहिणावत्तमुद्धसिरया' शाल्मली-वृक्षविशेषः स प प्रत्तीत एव तस्स बोण्डं-फलं तद्वच्छोटिता अपि धनं-अतिशयेन निचिताः शाल्मलीबोण्डधननि
CASSC