________________
*
वदन्ताः, तथाऽविरला-पना दन्वा येषां ते अविरलदन्ताः, 'एगदंतसेढीविय अणेगदंता' एकाकारा दन्तश्रेणिर्येषां ते तथा ते इव परस्परानुपलक्ष्यमाणदन्तविभागवाद् अनेके दन्ता येषां ते अनेकदन्ताः, एवं नामाविरलदन्ता यथाऽनेकदन्ता अपि सन्त एकाकारदन्तपतय इव लक्ष्यन्त इति भावः, 'हुयवहनितधोयतत्ततवणिज्जरत्ततलतालुजीहा' हुतवहेन-अग्निना नितिं सद् यद् धौत-शोधितमलं तप्तं तपनीयं-सुवर्णविशेषस्तद्वद् रक्के तले-इस्ततले तालु-काकुदं जिहा च-रसना येषां ते हुतवहनिर्मातधौततप्त-2 तपनीयरक्ततलतालुजिला: 'गरुलाय गनासा' गरुडस्येवायता-दीर्घा ऋज्वी-अबक्रा तुङ्गा-उन्नता नासान्नासिका येषां ते गरुडायतऋजुतुङ्गनासा: 'कोकासियधवलपत्तलच्छा' कोकासिते-पनवद्विकसिते धवले कचिद्देशे पत्रले-पक्ष्मवती अक्षिणी-लोचने येषां ते कोकासितधवलपत्राक्षाः, एतदेव स्पष्टयति-'विष्फालियडरीयनयणा' विस्फारित-रविकिरणैर्विकासितं यत्पुण्डरीके -सितपग्रं तद्वन्नयने येषां ते विस्फारितपुण्डरीकनयनाः, कचित् 'अवदालियपुंडरीयनयणा' इति पाठस्तत्रापि अवदालितं-रवि-12किरणैर्विकासितमिति व्याख्येयं, 'आणामियचाचरुहलतणकसिणनिभ्या ' आनामितं-ईपन्नामितमारोपितमिति भावः यच्चापधनुस्तद्वद् रुचिरे-संस्थानविशेषभावतो रमणीये तनू-तनुके लक्ष्णपरिमितवालपङ्ग्यात्मकत्वात् कृष्णे-परमकालिमोपेते स्निग्धे-स्निग्धच्छाये ध्रुवौ येषां ते आनामितचापरुचिरतनुकृष्णस्निग्धभ्रकाः, कचित्पाठ:-'आणामियचारुरुचिलकिण्हम्भराईसंठियसंगयआ-18 ययसुजायभुमया' तत्र आनामितचापवद् रुचिरे कृष्णाभ्रराजीव संस्थिते संगते-यथोकप्रमाणोपपने आयते-दीर्घे सुजाते-सुनिष्पने जन्मदोषरहितत्वाद् ध्रुवौ येषां ते तथा, कचित्पुनरेवं पाठः-'आणामियचावरुइलकिण्हन्भराइवणुकसिणनिद्धभुमया' तत्रानामितचापवद् रुचिरे-मनोजे कृष्णाभ्रराजीव-कालमेघरेखेव तन-तनुके कृष्णे-काले निग्धे-सछाये भ्रवी येषां ते तथा, 'आलीणपमा