________________
-
दिताः पाणिरेखा येषां ते अनेकवरलक्षणोत्तमप्रशस्तशुचिरचितपाणिरेखाः, 'वरमहिसवराहसिंहसङ्कलउसभनागवरपडिपुषणवि-Y जलखंधा' वरमहिष:-प्रधानसौरभेयः वराहः-शूकरः सिंहः केशरी शार्दूलो-व्याघ्रः ऋषभो-वृषभः नागधर:-प्रधानो गजः, एषामिव प्रतिपूर्णः-स्वप्रमाणेलाहीनो विपुलो-विस्तीर्ण: स्कन्धः--अंशदेशो येषां ते वरमहिषवराहसिंहशार्दूलवृषभनागवरप्रतिपूर्णविपुलस्कन्धा: 'चउरंगुलसुप्पमाणकंवुवरसरिसगीवा' चतुरङ्गुलं-स्वाङ्गुलापेक्षया चतुरनुलपमितं नुष्टु-शोभनं प्रमाणं यस्याः सा चतुर
लसुप्रमाणा कम्बुवरसदृशी-उन्नततया बलियोगेन च प्रधानशङ्खसन्निभा ग्रीवा येषां ते चतुरङ्गलसुप्रमाणकम्बुकरसहशग्रीवाः तो मसलसंठियसलविपुलहणुया' मांसल-उपचितमांसं सम्यक स्थितं संस्थितं विशिष्टस्थानमित्यर्थः प्रशस्तं प्रशस्खलक्षणोपेतत्वात् ।
शार्दूलस्येव-व्याघ्रस्येव विपुल-विस्तीर्ण हुनुकं येषां ते तथा, 'अवडियसविभत्तमंसू' अवस्थतानि-अवद्धिष्णूनि मुविभक्तानिविविक्तानि चित्राणि-अतिरम्यतयाऽझुतानि इमणि-कुर्च केशा येषां तेऽवस्थित सुविभक्तचित्रश्मश्रव: 'ओयवियसिलपवालबिवफलसन्निभाधरोडा ओयवियं-परिकर्मितं यत् शिलारूपं प्रवालं विद्रुममित्यर्थः बिम्बफलं-गोल्हाफलं तयोः सन्निभो रक्ततया उन्नतमध्यतयाऽधरओष्ठः-अधस्तनो दन्तच्छदो येषां ते तथा, 'पंडुरससिसगलविमलनिम्मलसंखगोखीरफेणकुंददगरयमुष्णालिया-12 धवलदंतसेढी' पाण्डुरं-अकलङ्क यत् शशिशकलं-चन्द्रखण्डं विमल-आगन्तुकमलरहितो निर्मल:-स्वभावोत्थमलरहितो यः शमः गोक्षीरफेनः प्रतीतः कुन्दं-कुन्दकुसुमं करज-उदककणा: मृणालिका-विशं, एतद्वद्धवला दन्तश्रेणिर्येषां ते पाण्डुरशशिशकलविमलनिर्मलगोक्षीरफेनकुन्ददकरजोमृणालिकाधवलदन्तश्रेणय: 'अखंडदंता' इति अखण्डा:-सकला दन्ता येषां ते अ एफडियदंता' अस्फुटिता-अजर्जरा राजिरहिता दन्ता येषां ते अस्फुटितदन्ताः, तथा सुजाता-जन्मदोषरहिता दन्ता येषां ते सुजा
ॐ
**
*