________________
(चितच्छोदिताः, सेहकेशपाशं न कुर्वन्ति परिज्ञानाभावात् , केवलं छोटिता अपि तथास्वभावतया शाल्मलीयोण्डाकारवद् धननिचिता शिनाते तत पारिशेणगोवान, जथा सान:-अकर्कशा विशदा-निर्मला: प्रशस्ताः-प्रशंसास्पदीभूताः सूक्ष्माः-लक्ष्णा: लक्षणा-लक्षणवन्तः सुगन्धा:-परमगन्धकलिता अत एव सुन्दराः, तथा भुजमोचको-रत्नविशेषः भृङ्गः-प्रतीत नीलो-मरकतमणिः |
-प्रतीतं प्रहष्ट:-प्रमुदितो भ्रमरगणः प्रहष्टभ्रमरगणः, प्रहयो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानी चातिकृष्ण इति प्रह-* एग्रहणं, तरिमग्धा भुजमोचकानीलकज्जलप्रहृष्टभ्रमरगणस्निग्धाः, तथा निकुरम्बा-निकुरम्बीभूताः सन्तो निचिता न तु विस्तृताः सन्तः परस्परसंहता निकुरम्बनिचिता ईषत्कुटिला: प्रदक्षिणावर्त्ताश्च मूर्द्धनि शिरोजा-वाला येषां ते शाल्मलीबोण्डघननिचितच्छोदितमृदुविशवप्रशस्तसूक्ष्मलक्षणसुगन्धसुन्दरभुजमोचकभृङ्गनीलकज्जलप्रारभ्रमरगणस्निग्धनिकुरम्बनिचितप्रदक्षिणावर्समझेशि
रोजाः, 'लक्खणवंजणगुणोषवेया' लक्षणानि-स्वस्त्रिकादीनि व्यखनानि-मपतिलकादीनि गुणाः-भान्त्यादयौरुपपेता-युक्ता - |क्षणन्य जनगुणोपपेताः 'सुजायसुविभत्तसुरूवगा' सुजातं-सुनिष्पनं जन्मदोषरहितत्वात् सुविभक्त-अङ्गप्रत्यङ्गोपाङ्गानां यथोक्त-18 [विक्त्यभावात् सुरूपं-शोभनं रूपं समुदायगतं येषां ते सुजातसुविभक्तसुरूपका: 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'उत्तरकुराए णं भंते । कुराए' इत्यादि, उत्तरकुरुषु मदन्त ! कुरुषु मनुजीनां कीदृक्ष आकारभावप्रत्यवतारः स्वरूपसम्भव इति भावः प्रज्ञप्तः १, भगवानाह-गौतम ! ता मनुष्यः सुजातसर्वाङ्गसुन्दर्यः-सुजातानि-यथोक्तप्रमाणोपेततया शोभनजन्मानि यानि सर्वाण्यजानि-उदरप्रभृतीनि तैः सुन्दर्य:-सुन्दराकारा: सुजातसर्वाङ्गसुन्दर्यः 'पहाणमहेलागुणजुत्ताओ' प्रधाना-अतिशायिनो ये महेलागुणा:-प्रियंवदत्वभर्तृचित्तानुवर्तकत्वप्रभृतयस्तैर्युक्ता-उपपेताः प्रधानमहेलागुणयुक्ताः 'तविसयमिउसुकुमालकुम्मसंठिवियसि
8450%