________________
K
म
चलणा' कान्ती-कमनीयौ विशदौ-निर्मलौ नृदू-अकठिनौ सुकुमारौ--अकर्कशौ कूर्मसंस्थितौ-कूर्मवदुश्नती विशिष्टौ-विशिष्टलक्षणोपेती चरणौ यासां ताः कान्तविशदमृदुसुकुमारकूर्मवदुन्नतसंस्थितविशिष्टचरणाः 'उज्जुमउयपीवरपुट्टसाहयंगुलीओ' ऋजव:अवका मृदव:-अकठिनाः पीवरा-अकुशा: पुष्टा--मांसला: संहता:-पुश्लिष्टा अङ्गुलयो यास ता ऋजुमृदुकपीवरपुष्टसंतागुलयः 'उन्नयरतियतलिनतंबसइनिद्धनखा उन्नता-ऊर्द्धनता रतिदा-रमणीयास्तलिना:-प्रतलास्ताम्रा-देवताः शुचय:-पवित्रा: सिन्धा:स्निग्धच्छाया नखा यारसा उन्नतरविवालिगमानिनिधनायाः गोमरहियवद्दलहसंठियअजहन्नपसत्थलक्खणजंघाजुयला'
रोमरहितं वृत्तं-वर्नुलं लष्टसंस्वितं-मनोज्ञसंस्थाने क्रमेणोद्भः स्थूरस्थूरतरमिति भावः, अजघन्यप्रशस्तलक्षणं-जघन्यपदरहितशेषप्रश| स्तलक्षणाक्तितं जगायुगलं यासा ता रोमरहितवृत्तलष्टसंस्थिताजघन्यप्रशस्तलक्षणजवायुगला: 'सुनिम्मियगूढ जाणुमंडलसुबद्धा' सुष्ठ-16 अतिशयेन निर्मितः सुमिर्मितः एवं सुनूढ़-मांसलतयाऽनुपलक्ष्यमाणं जानुमण्डलं सुबर्द्ध-स्नायुभिरतीव बद्धं यास ताः सुनिर्मितसुगू
नुमण्डलमुबद्धाः, सुषशब्दस्य निष्टान्तस्य परनिपात: सुवादिदर्शनात् प्राकृतलावा, 'कयलीखंभातिरेगसंठियनिञ्चणसुकुमालमउयकोमल अइविमलसमसंहतसुजायवट्टपीवरनिरंतरोरू' फलीस्तम्भाभ्यामतिरेकेण-अतिशायितया संस्थितं-संस्थानं ययोस्तो कदलीस्तम्भातिरेकसंस्थिती निर्मगौ-विस्फोटकादिकृतक्षतरहितौ सुकुमारी-अकर्कशौ मृदू-अकठिनौ कोमलौ-रष्टिसुभगो | अतिविमलौ-सर्वथा स्वाभाविकागन्तुकमललेशेनाप्यकलखितौ समसंहती-समप्रमाणौ सन्तौ संहतो समसंहतौ सुजावी जन्मदोषर-2 हिती वृत्ती-वर्तुलौ पीवरी-मांसलो निरन्तरी-उपचितावयवतयाऽपान्तरालवर्जिती करू यासा ताः कदलीस्तम्भातिरेकसंस्थित निर्वणसु|कुमारमृदुकोमलातिविमलसमसंहतसुजातवृत्तपीवरनिरन्तरोरवः 'पट्टसठियपसत्यविच्छिण्णपिहुलसोणीओ' पट्टवत्-शिलापट्टकादि
ॐॐॐॐॐ
ARAMAYA
**
*