________________
वत् संस्थिता पट्टसंस्थिता प्रशस्ता प्रशस्तलक्षणोपेतत्वाद् विस्तीर्णा ऊर्ध्वाधः पृथुला दक्षिणोत्तरतः श्रोणि:-कटेरप्रभागो यासा ता: पदृसंस्थितविस्तीर्णपृथुलश्रोणयः 'धयणायामप्पमाणदुगुणियविसालमंसलसुबद्धजहणवरधारणीओ' वदनस्य-मुखस्यायामप्रमाणं-द्वाद-15 WITTमा तम्माद द्विगुणित-दिगणपमाणं सद विशालं वदनायामप्रमाणद्विगुणितविशालं मांसलमप्युपचितं सुबद्धं-अतीव सुबद्धावयवं
न तु श्लथमिति भावः जघनवरं-बरजघनं, वरशब्दस्य विशेषणस्यापि सतः परनिपातः प्राकृतत्वात् , धारयन्तीत्येवंशीला बदनाथामप्रमाणद्विगुणितविशालमांसलसुबद्धजघनवरधारिण्य: 'वजविराइयपसत्यलक्खणनिरोदरतिवलीविणीयतणुनमियमझियाओ' वजस्येव विराजितं बसविराजितं प्रशस्तानि लक्षणानि यत्र तत् प्रशस्तलक्षणं निरुदरं-विकृतोदररहितं त्रिवलीविनीतं-तिम्रो वलयो चिनीता-विशेषत: प्रापिता यत्र तत् त्रिवली विनीतं तनु-कृशं नतं तनुनतमीपत्रतमित्यर्थः मध्यं यासांता वजविराजितप्रशस्तलक्षणनिरूवरत्रिवलीविनीततनुनतमध्यका: 'उज्जुयसमसंहियजञ्चतणुकसिणनिद्भआएजलडहसुविभत्तसुजायसोभतरुइलरमणिजरोमराई ऋजुका-न वक्रा समा-न काप्युहन्तुरा संहिता-सन्तता न वपान्तराळव्यवच्छिन्ना जात्या-प्रधाना तन्वी न तु स्थूरा कृष्णा न | मर्कटवर्णा स्निग्धा-स्निग्धच्छाया आदेया-दर्शनपथमाता सन्ती उपादेया सुभगेति भावः, एतदेव समर्थयति-लटहा-सलवणिमाऽत एव आदेया सुविभक्ता-मुविभागा सुजाता-जन्मदोषरहिता अत एव शोभमाना रुचिरा-दीपा रमणीया-द्रष्टमनोरमणशीला रोमराजिर्यासां ता अजुकसमसहितजात्यतनुकृष्णस्निग्धादेयलटहसुविभक्तसुजातशोभमानरुचिररमणीयरोमराजयः 'गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियआकोसायंतपउमगंभीरवियडनाभा' इति पूर्ववत् , 'अणुब्भडपसत्थपीणकुच्छीओ' अनुटा-अनु-15 ल्बणा प्रशस्ता-प्रशस्तलक्षणा पीना कुभिर्यासां ता अनुभूटप्रशस्तपीनकुक्षयः 'सन्नयपासा संगतपासा सुंदरपासा सुजायपासा मिय
ॐॐ