________________
माइयपीणरइयपासा अकरंडयकणगरुयगनिम्मलसुजायनिरुवहयगायलट्ठीओ' इति पूर्ववत् , 'कंचणकलससुप्पमाणसमसहितमा
लट्ठचूचुयआमेलगजमलजुगलवष्टियअन्भुक्षयरइयसंठियपओहराओं' काञ्चनकलशादिव काधनकलशी सुप्रमाणो-सामा रारानुसारिप्रमाणोपेतौ समौ नैको हीनो नैकोऽधिक इति भावः संहितौ-संतती अपान्तरालाहिताविति भावः सुजा-जम्मदोक्स: हिती लष्टौ-मनोशौ चूचुक आमेलक:-आपीडकः शेखरी पयोसौ चुकापोडको जामलजुग दि बलयुगळ-समश्रेणीकामना वर्तिताविव वर्तितौ कठिनाविति भावः अभ्युनती-पत्युरभिमुखमुन्नती रतिवं-रतिकारि संस्थितं-संस्थानं ययोसौ रसिदसखित पयो । धरौ यासां ताः काचनकलशसुप्रमाणसमसंहितसुजातलष्टचूचुकापीडयमलयुगलवर्तिताभ्युन्नतरतिदसंस्थितपयोधरा: 'अणुपुरवतणुषगोपुच्छयसमसहितनमियआएजललियबाहाओ' आनुपूर्पण-क्रमेण तनुचौ आनुपूर्व्यतनुको अत एव गोपुच्छपद वृत्ती-बहुँको समौ समप्रमाणौ संहितो-खशरीरसंश्लिष्टौ नतो स्कन्धदेशस्य नतत्वात: आयो–अतिसुभगतयोपादेयौ ललिती-मनोहचेष्टाकरिती । बाहू यासां ता आनुपूय॑तनुगोपुच्छवृत्तसंहितनतादेयललितबाहवः 'तंबनहा' ताम्रा-ईषद्रक्ता नखा:-करमहा यासां नास्ताननखाः 'मसलम्गहत्था' मांसलौ अप्रहस्तौ बाहप्रभागवत्तिनो हस्तौ यासा ता मांसलामहस्ताः 'पीवरकोमलवरंगुलीया' पीवरा-उपधिवाः । कोमला:-सुकुमारा वरा:-प्रमाणलक्षणोपेततया प्रधाना अङ्गुलयो यासां ताः पीवरकोमलवरालिकाः “निपाणिरेहा' ब्रिग्धाः पाणौ रेखा यासां ता: तथा, 'रविससिसंखचकसोस्थियविभत्तसुविरझ्यपाणिलेहा' इति पूर्ववत् 'पीणुनयकक्खवक्सवारियप्पएखा' पीना-उपचित्ताषयवा उन्नता-अभ्युग्नताः कक्षावक्षोबस्तिरूपा: प्रवेशा यासां ताः पीनोन्नतकक्षावनोबस्तिप्रदेशा: पीडाणपलक वोला' प्रतिपूर्णी गलकपोलौ च यासां तास्तथा 'चपरंगुलसुप्पमाणकंबुवरसरिसगीवा' पूर्ववत् 'मसलसंठियपसत्थहणुया' मांसलम् ।