________________
-उपधितमांस संस्थितं-विशिष्टसंस्थानं प्रशस्त-प्रशस्तलक्षणोपेतं हनुकं यासां ता मांसलसंस्थितप्रशस्तहनुकाः 'दाडिमपुप्फप्पगास-18 डीपीवरप्पवराहरा दाडिमपुष्पप्रकाशः पीवरः प्रवा: मोऽधो वासांनी दिपप्रकाशीयनवराधरा: 'सुंदरोसरोहा' व्यकंटे
दहिदगरयचंदकुंदवासंतियमउलधवल अच्छिद्दविमलदसणा' दधि-प्रतीतं दकरज-उदककणाः चन्द्रः-प्रतीतः कुन्दः-कुसुमं वासस्तिकामुकुल वासन्तिकाकलिका तबदवला अछिछद्रा:-छिद्ररहिता विमला-मलरहिता दशना-दन्ता यासां ता धिक्कारजश्चन्द्रकुन्दवासन्तिकामुकुलधवलाच्छिद्रविमलदशनाः 'रत्तुप्पलपत्तमउयसूमालतालुजीहा' रक्कोत्पलषद् रक्तं मृदु-अकठिनं सुकुमारंअकर्कशं ताल जिता च यासां ता रक्तोत्पलमृदुसुकुमारतालुजिल्लाः 'कणइरमुकुलअकुडियअन्भुग्गयउजुतुंगनासा' कणयरा(अतिसिग्धतया लक्ष्णसणखेरणाकीर्णा मुकुला-नासापुटद्वयस्यापि यथोक्तप्रमाणतया संवृत्ताकारतया च मुकुलाकारा अभ्युद्ताअभ्युनता जुका-सरला सुझा-उवा नासा यासां तास्तथा, 'सारयनवकमलकुमुयकुवलयविमुकदलनिगरसरिसलक्खणंकियकंतनयणाओ शारद-शरन्मासभावि यन्नध-प्रत्यनं कमलं-पन कुमुदं-कैरवं कुवलयं नीलोत्पलं वैर्विमुक्तो यो दलनिकरस्तत्सद्दशे, [किमुक्कं भवति?-एवं नामायसदी मनोहारिणी नयने यत् शारदाभवात् कमलाद्वा कुमुदाद्वा कुवलयाद्वा उत्पद्य पत्रद्वयमिवावस्थितमा|भातीति, लक्षणाङ्किते-प्रशस्तलक्षणोपेते नयने यास ताः शारदनवकमलकुमुवकुवलयविमुक्तदलनिकरसदृशलक्षणाकितनयनाः, एतदेव | किश्चिद्विशेषार्थमाह-पत्तलचपलायंततंबलोयणाओ' पत्रले-पक्ष्यावती चपलायमाने ताने-कचित्प्रदेशे ईपद्रक्ते लोचने यासां ताः पत्रलचपलायमानताम्रलोचना: 'आणामिथचावनइलकिण्हन्भराइसंठियर्सगयआगयसुजायभुमया अल्लीणपमायजुत्तसवणा' इति पूर्ववत , | "पीणमहरमणिगंडलेहा' पीना-उपचिता मृष्टा-मसृणा रमणीया-रम्या गण्डरेखा-कपोलपाली यासां ताः पीनमृष्टरमणीयगण्ड-1