________________
कान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डास्तेषां प्रेक्षा लासकप्रेक्षा, आख्यायकप्रेशेति वा ये शुभाशुभमाख्यान्ति ते आख्याचकास्तेषां प्रेक्षा आख्यायकप्रेक्षा, लप्रेक्षेति वा, लता ये महावंशाप्रमारुह्य नृत्यन्ति तेषां प्रेक्षा लङ्खमेक्षा, मङ्गप्रेक्षेति वा, ये चित्रपट्टिकादि । हस्ता भित्रां चरन्ति ते मङ्गास्तेषां प्रेक्षा प्रेक्षा, 'तूषणइलपेच्छाइ वा' इति तृणइल्ला - तूणाभिधानवाद्य विशेषवन्तस्तेषां प्रेक्षा तूणइप्रेक्षा, तुम्बवीणाप्रेक्षेति वा, तुम्बयुक्ता वीणा येषां ते तुम्बवीणाः - तुम्यवीणावादकास्तेषां प्रेक्षा, 'कावपिच्छाइ वे' ति कावा : - कावडिवाहका तेषां प्रेक्षा मागधप्रेक्षेति वा, मागधा - वन्दिभूतास्तेषां प्रेक्षा भागघप्रेति वा ?, भगवानाह - नायमर्थः समर्थो, व्यपगतकौतुकास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन्! ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरु कुरु इन्द्रमह इति वा इन्द्रः - दशक्रस्तस्य महः - प्रतिनियतदिवसभावी उत्सवः, स्कन्दमह इति वा, स्कन्दः - कार्त्तिकेयः, रुद्रमह इति वा, रुद्रः प्रतीतः, शिवम इति वा, शिवो- देवताविशेषः, वैश्रमणमह इति वा, वैश्रमणः - उत्तरदिग्लोकपालः, नागमह इति वा, नागो-भवनपतिविशेषः, यक्षमह इति वा भूतमह इति वा, यक्षभूतौ - व्यन्तरविशेषौ मकुन्दमह इति वा, मकुन्दो - बलदेवः, कूपमह इति वा तडाकमह इति वा नदीमह इति वा मह इति वा पर्वतमह इति वा वृक्षमह इति वा चैत्यमह इति वा स्तूपमह इति वा ?, कूपादयः प्रतीताः, भगवानाह - नायमर्थः समर्थो, व्यपगतमहमहिमास्ते मनुजाः प्रशप्ता हे श्रमण ! हे आयुष्मन् ! || 'अस्थि णं भंते ।" इत्यादि, सन्द्रि भदन्त ! उत्तरकुरुषु कुरुषु शकटानीति वा शकटानि प्रतीतानि, रथा वा, रथा द्विविधा - यानरथाः सङ्ग्रामरथाश्च तत्र सङ्ग्रामरथस्य प्राकारानुकारिणी फलकमयी वेदिकाइपरस्य तु न भवतीति विशेष:, यानानीति वा, यानं - गवयादि, युग्यानीति वा, युग्यं - गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभितं जम्पानं, गिलय इति वा, गिलिर्हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव, थिलय इति वा,