________________
मित्रो जात: १, भगवानाह - नायमर्थः समर्थो, व्यपगतचैरानुबन्धास्ते मनुजगणाः प्रज्ञप्ता श्रमण ! हे आयुष्मन्! ॥ 'अस्थि णं भंसे' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु मित्रमिति वा मित्र-स्नेहविषयः, वयस्य इति वा - समानवया गाढतर स्नेह विषयः, सखा इति वा - समानखादनपानो गातमस्नेहस्थानं, सुहृदिति वा, सुहृत्-मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि छ, सानतिक इति वा, साङ्गतिकः - सङ्गतिमान घटितः १, भगवानाह - नायमर्थः समर्थो, व्यपगतस्नेहानुरागास्ते मनुजगणाः प्रशप्ता दे श्रमण ! आयुष्मन् ! | 'अस्थि णं भंते!" इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु 'आवाहा इति वा' आहूयन्ते स्वजनास्ताम्बूलदानाय यत्र स आवाह :- विवाहात्पूर्वस्ताम्बूलदानोत्सवः, बीबाहा इति वा, बीवाहः -परिणयनं यज्ञा इवि वा यज्ञाः - प्रतिदिवसं स्वस्वेष्टदेवतापूजा:, श्राद्धानीति वा, श्राद्धं पितृक्रिया, स्थालीपाका इति वा, स्थालीपाकः - प्रतीतः, मृतपिण्डनिवेदनानीति वा मूतेभ्यः श्मशाने तृतीयनत्रनादिषु दिनेषु पिण्डनिवेदनानि मृतपिण्डनिवेदनानि, चूडोपनयनानीति वा 'चूडोपनयनं - शिरोमुण्डनं, सीमन्तोन्नयनानीति वा, सीमन्तोन्नयनं - गर्भस्थापनं १, भगवानाह - तायमर्थः समर्थो, व्यपगतावाहवी वाहयक्ष श्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन्! ॥ 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु नदप्रेक्षेति वा नट-नाटकानां नाट यितारस्तेषां प्रेक्षा नटप्रेक्षा, नृत्यप्रेक्षेति षा, नृत्यन्ति स्म नृत्या-नृत्य विधायिनस्तेषां प्रेक्षा नृत्यप्रेक्षा इति वा, जलप्रेक्षेति वा, जल्ला - वरत्राखेलका राजस्तोत्रपाठका इत्यपरे तेषां प्रेक्षा जलप्रेक्षा, महभेक्षेति वा, मल्लाः-प्रतीताः, मौष्टिक प्रेक्षेति वा, मौष्टिका : मल्लविशेषा एव ये मुष्टिभि: प्रहरन्ति, विडम्नकप्रेक्षेति वा, विडम्बका - विदूषका नानावेषकारिण इत्यर्थः, कथकप्रेक्षेति वा, कथकाः प्रतीताः, जबक प्रेक्षेवि वा, नका ये उत्त्य गर्त्तादिकं झम्पाभिर्लक्ष्यन्ति नथादिकं वा तरन्ति येषां प्रेक्षा लनकप्रेक्षा, लासकप्रेक्षेति वा, लासका ये रात्र