________________
4-C4
व्यपगता ऋद्धिः-विभवैश्वर्य सत्कारश्च-सेव्यतालक्षणो येभ्यस्ते तथा उत्तरकुरुवास्तव्या मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन्!। 'अस्थि णं भंते' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु दास इति वा, दास:-मरणं क्रयक्रीन:, प्रेष्य इति वा, प्रेष्य:प्रेषणयोग्यः, शिष्य इति वा, शिष्य:-उपाध्यायस्योपासकः, भृतक इति वा, भृतको-नियतकालमधिकृल वेतनेन कर्मकरणाय धृतः, 'भागिल्लए'ति वा भामिक इति वा, भागिको नाम द्वितीयांशस्य चतुर्थाशस्य वा ग्राहकः, कर्मकारपुरुष इति वा, कर्मकारो लोहा-8 रादिः कर्मकारः, भगवानाह-नौतम! नायमर्थः समर्थो, व्यपगताभियोग्यास्ते मनुजाः प्रज्ञप्ता:, अभिमुखं कर्मसु युज्यते व्यापार्यत इति वाऽभियोग्यस्तस्य भावः कम्मे वा आभियोग्यं, व्यसनाद् यपंचमस सरूपे वा' इत्येकस्य यकारस्य लोपः, व्यपगतमाभियोग्य येभ्यस्से तथा हे श्रमण! हे आयुष्मन् ! ॥ 'अधिणं भंते।' इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुपु मातेति पा पितेति बा| भातेति वा भगिनीचि वा भार्येति वा सुत इति वा दुहितेति वा नुषेति वा?, तत्र माता-जननी पिता-जनकः सहोदरो-भ्राता है सहोदरी-भगिनी बधूः-भार्या सुतः-पुत्रः सुता-दुहिता पुत्रवधूः-खषा, भगवानाह-हन्त! अस्ति, तथाहि-या प्रसूते सा जननी, यो बीजं निषिक्तवान् स पिता विवक्षितः पुरुषः, सहजातो यो भ्राता एकमातृपितृक खात् , इतरा वस्त्र भगिनी, भोग्यस्वाद् भार्या, स्वमातापित्रोः स पुत्र इतरा दुहिता, वपुत्रभोग्यत्वात्सपेति, 'नो चेव 'मित्यादि, न पुनस्तेषां मनुजानां तीव्र प्रेमरूपं बन्धन समुत्पद्यते, तथा क्षेत्रस्वाभाय्यात् प्रत्तनुप्रेमवन्धनाने मनुजगणाः प्रज्ञता हे श्रमण! हे आयुष्मन् । 'अस्थि भंते' इत्यादि, अस्ति भवन्त ! उत्तरकुरुषु कुरुधु अरिरिति वा-शत्रुः वैरीति वा-जाविनिबद्धवैरोपेतः, वातक इति बा, घातको योऽन्येन । इति का, अघक:-स्वयं इन्ता, प्रत्यनीक इति का प्रत्यनीक:-छिद्रान्वेषी, प्रत्यमित्र इति वा, प्रत्यमियो यः पूर्व मित्रं भूत्वा पश्चाद