________________
पल्योपमस्वरूपं सङ्ग्रहणिटी कातोऽवसातव्यं तत्र सविस्तरमभिहितत्वात्, पल्योपमानां दश कोदीकोट्य एकं सागरोपमं, दश कोटीकोट्यः सागरोपमाणां सुपमसुषमाहारकक्रमेण एकाऽवसर्पिणी, सागरोपमाणां दश कोटी कोट्य एव दुष्षमडुष्पमाधर कक्रमेणैकोत्सपिंणी, तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्रै र्व रूपकालपरिमाणासम्भवात् कालद्रव्यस्य मनुष्यक्षेत्र एव भावात् ॥ 'जावं च 'ण' मित्यादि, यावचन्द्रोपरागा इति वा सूर्योपरागा इति वा चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा प्रतिचन्द्रा इति वा प्रतिसूर्या इति वा इन्द्रधनुरिति वा उदकमत्स्या इति वा कपिहसितमिति वा, एतेषामर्थः प्राग्वत्तावदयं मनुष्यलोक इति प्रोच्यते, अन्यत्रैषामभाव इति भात्रः ॥ ' जावं च णमित्यादि यातचन्द्रसूर्यपद्गणनारूपाणि सूत्रे पुंस्त्वनिर्देश: प्राकृतत्वात्, णमिति वाक्यालङ्कारे अभिगमनं सर्वषाह्मान्मण्डलाभ्यन्तरप्रवेशनं निर्गमनं - सर्वाभ्यन्तरान्मण्डलाद्वहिर्गमनं वृद्धि :- शुद्धपक्षे चन्द्रमसो वृद्धिप्रतिभास: निर्वृद्धि: - वृद्धेरभावः, कृष्णपक्षे चन्द्रमस एव हानिप्रतिभास इति भावः, अनवस्थितं सन्ततं चारप्रवृत्त्या यत्संस्थानं सम्यगवस्थानमनवस्थितसंस्थानं, एतेषां द्वन्द्वस्तैः संस्थितानि यथायोगं व्यवस्थितानि अभिगमननिर्गमन वृद्धिनिर्वृद्ध्यनवस्थित संस्थान संस्थितानीति व्याख्यायन्ते तावदयं मनुष्यलोक इति प्रोच्यते, अन्यन्त्र चन्द्रादीनामभिगमनाद्यसम्भवात् ॥
अंतो णं भंते! मणुस्सस्सस्स जे चंदिमसूरियगह गणणक्खत्ततारा ख्वा ते णं भवन्त ! देवा किं उडोबवण्णा कप्पोवयण्णगा विमाणोचवण्णगा चारोषवण्णगा चारद्वितीया गतिरतिया गतिमाणगा ?, गोयमा ते णं देवा णो उडोबवण्णगा णो कप्पोववण्णगा विमाणोचवण्णगा चारोववण्णगा नो चारहितीया गतिरतिया गतिसमावण्णगा उमुहकलंबुपुप्फर्सठाणसंटि