________________
60
सूरिभिः संकलितम्-"एगं च सयसहस्सं ऊसासाणं तु तेरस सहस्सा । नउयसएणं अहिया दिवसनिसिं होंति विया ॥१॥ (११३९०)। मासेऽवि य ऊसासा लक्खा तित्तीस सहस पणनउई। सत्त सयाई जाणसु कहियाई पुब्वसूरीहिं ॥२।। (३३९५७००)। चचारि य कोडीओ लक्खा सत्तेव होति नायव्वा । अडयालीससहस्सा चारसया होति वरिसेणं ॥३॥" (४०७४८४००)। दश वर्षशतानि वर्षसहस्रं शतं वर्षसहस्राणां वर्षशतसहस्रं चतुरशीतिः वर्षशतसहस्राणि एक पूर्वाङ्ग, चतुरशीतिः पूर्वाङ्गशतसहस्राणि एक पूर्व चतुरशीतिः पूर्वतर्षशनुम्हलाणि एकं बुदिताङ्ग, चतुरशीतिः त्रुटिताङ्गशतसहस्राणि एकं त्रुटितं, चतुरशीतिसुटितशतसहस्राणि एकमडडाझं, चतुरशीतिरडडानशतसहस्राणि एकमडडं, चतुरशीतिरडडशतसहस्राणि एकमववाङ्ग, चतुरशीतिरक्वाङ्गशतसहस्राणि एकमवयं, चतुरशीतिरववशतसहस्राणि एक हहुकाङ्ग, चतुरशीतिई हुकाङ्गशतसहस्राणि एक हहुकं, चतुरशीतिहूँहुकशतसहस्राणि एकमुत्पलाङ्ग, चतुरशीतिरुत्पलाङ्गशतसहस्राणि एकमुत्पलं, चतुरशीतिरुत्पलशतसहस्राणि एकं पद्माङ्ग, चतुरशीतिः पद्माणशत सहस्राणि एक पचं, चतुरशीतिः पद्मशतसहस्राणि एकं नलिनाङ्ग, चतुरशीतिर्नलिनाङ्गशतसहस्राणि एकं नलिनं, चतुरशीतिर्नलिनशत| सहस्राणि एकमर्थनिकुराग, चतुरशीतिरर्थनिकुराङ्गशतसहस्राणि एकमर्थनिकुरं, चतुरशीतिरर्थनिकुरशतसहस्राणि एकमयुताङ्ग, चतुरशीतिरयुताङ्गशतसहस्राणि एकमयुतं, चतुरशीतिरयुतशतसहस्राणि एकं प्रयुतानं, चतुरशीतिः प्रयुताङ्गशतसहस्राणि एकं प्रयुत, चतुरशीतिः प्रयुतशतसहस्राणि एक नयुताङ्ग, चतुरशीतिर्नयुतानशतसहस्राणि एक नयुतं, चतुरशीतिर्नयुतशतसहस्राणि एकं चूलिकाङ्ग, चतुरशीतिञ्चूलिकाङ्गशतसहस्राणि एका चूलिका, चतुरशीतिश्चूलिकाशतसहस्राणि एकं शीर्षप्रहेलिकाङ्ग, चतुरशीतिः शीर्षप्रहे. |लिकाहशतसहस्राणि एका शीर्षप्रहेलिका, एतावानेव गणितस्य विषयोऽत: परमोपमिक कालपरिमाणं, एतदेवाह-पल्योपममिति वा,
.