________________
तेहिं जोयणसाहरिसतेहिं ताघवेत्तेहिं साहस्सियाहि वाहिरिघाहिं वेउम्वियाहिं परिसाहिं महः पाहयनगीतवादिततंतीतलतालतुडियधणमुइंगपडप्पयादितरवेणं दिव्वाई भोगभोगाइं मुंजभाणा महया उकडिसीहणायबोलकलकलसद्देण विपुलाई भोगभोगाई भुंजमाणा अच्छयपव्ययरायं पदाहिणावत्तमंडलयारं मेलं अणुपरियडंति ॥ तेसि णं भंते! देवाणं इंदे चवति से कहमिदार्णि पकरेंति?, गोयमा! साहे चत्तारि पंच सामाणिया तं ठाणं उपसंपतिताणं वि जाव तत्व अश्ने ईद उववण्णे भवति ॥ दाणे भंते! केवतियं कालं विरहिते उयवातेणं, गोयमा! जहण्णेणं एक समयं उकोसेणं छम्मासा ॥ बहिया णं भंते! मणुस्सखेत्तस्स जे चंदिमम्रियगहणक्वत्ततारारूवा ते णं भंते! देवा किं उड्डोववण्णगा कप्पोवयणगा घिमाणोवषण्णगा चारोबषपणगा चारद्वितीया गतिरतिया गतिसमावणगा?, गोयमा! ते णं देवा णो उहोववपणगा नो कप्पोवषण्णगा विमाणोववनगा नो चारोवषण्णगा चारद्वितीया नो गतिरतिया नो गतिसमावण्णगा पक्किद्गसंठाणसंठितेहिं जोयणसतसाहस्सिएहिं तावक्खेत्तेहिं साहस्सियाहि य याहिराहिं वेव्वियाहिं परिसाहिं महताहतणगीयवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणा सुहलेस्सा सीयलेस्सा मंदलेस्सा मंदायवलेस्सा चित्तंसरलेसागा कूडा इव ठाणहिता अण्णोष्णसमोगाढाहिं लेसाहिं ते पदेसे सव्वतो समंता ओभासेंति उजोवेति तवंति पभाति ।।