________________
CARRCAMARIKA
जया णं भंते! तेर्सि देवाणं इंदे चयति से कहमिदाणि पकरेंति?, गोयमा! जाव चसारि पंच सामाणिया तं ठाणं उघसंपजित्ताणं विहरंति जाव तत्थ अण्णे उववण्णे भवति । इंट्ठाणे णं भंते! केथतियं कालं विरहओ उववातेणं?, गोयमा! जहाणेणं एक समयं उक्कोसेणं
छम्मासा ॥ (सू०१७९) 'अंतो गमित्यादि, 'अन्तः' मध्ये णमिति वाक्यालङ्कारे भदन्त ! गानुषोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहनक्षत्रतारारूपास्ते भदन्त ! देवाः किमूोपपन्ना: १-सौधर्मादिभ्यो द्वादाभ्यः कल्पेभ्य ऊर्द्ध मुपपन्ना कोपपन्ना: कल्पेपु-सौधर्मादिषु उपपन्नाः कल्पोप
मा विमानोपपन्नाः चारो-मण्डलगत्या परिभ्रमणं तमुपपन्ना-आश्रितवन्तश्वारोपपन्नाः चारस्ययथोक्तरूपस्य स्थिति:-अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः गती रविः-आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, एनेन गतौ रतिमात्रमुक्तं, सम्प्रति साक्षाद्गति प्रश्नयति-'गतिसमापन्नाः गतिसमापन्ना:-ातियुक्ताः, एवं गौतमेन प्रश्ने कृते भगवानाह
गौतम! ते देवा नोोपपन्नास्तथा चारोपपन्नाचारसहिता नो चारस्थितिकाः, तथा स्वभावतोऽपि गतिरतिका: साक्षागतेयुकान, हैं नालिकापुष्पसंस्थानसंस्थितैः 'योजनसाहनिकैः' अनेकयोजनसहस्रप्रमाणस्तापक्षेत्रैः 'साहनिकाभिः' अनेक सहन सङ्ख्याभिशामिः पर्षद्भिः, अत्र बहुवचनं व्यक्त्यपेक्षया, 'वैकुर्विकाभिः' विकुर्वितनानारूपधारिणीभिः 'महयायनदृगीयवाझ्यप्तीवलतालतुडियघणमुइंगपडुप्पवाइयरवेण'मिति पूर्ववत् 'दिव्यान्' प्रधानात् भोगाही भोगा:-शब्दायो भोगभोगास्तान भुवानास्तथा स्वभावतो गविरतिकापर्षदन्तर्गतैर्देवैवेगेन गच्छत्सु विमानेषु "उत्कृष्टतः उत्कर्षवशेन ये मुच्यन्ते सिंहनादादयश्च क्रियन्ते मोला:, बोलो नाम