________________
एतावत्प्रमाणस्य तत्र जघन्यत उत्कर्षतश्च मनुष्याणामायुषः सम्भवात् , मरणानन्तरं च देवयोनावुत्पादात् । संहरणमधिकृत्य जघन्ये-॥ नान्तर्मुहूर्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिक पल्योपमासङ्कथेयभागं यावत् , भावनाऽत्र प्रागिव ।। उक्ता सामस्येन मनुष्यस्त्रीवक्तव्यता, सम्प्रति देवस्त्रीवक्तव्यतामाह-'देवित्थीण मित्यादि, देवीनां तथाभवस्वभावतया कायस्थितेरसम्भवात् यैव प्राक् सामान्यतो विशेषतश्च भवस्थितिरुक्ता 'सेव संचिहणा भाणियव्वा' तदेवात्रस्थानं वक्तव्यम् , अभिलापश्च देवित्थी णं भंते ! देविस्थीति, कालतो केवच्चिर होइ?' इत्यादिरूपः सुधिया परिभावनीयः॥ तदेवमुक्तं सामान्यतो विशेषतश्च स्त्रीवस्यावस्थानकालमानम् , इदानीमन्तरद्वारमाह
इत्थीणं भंते ! केवतियं कालं अंतर होति?, गोयमा! जह• अंतोमु. उचो अणतं कालं, वणस्सतिकालो, एवं सव्वासिं तिरिक्खित्थीणं । मणुस्सित्थीए खेत्तं पडुच्च जह, अंतो० उको. वणस्सतिकालो, धम्मचरणं पहुंच जह० एकं समयं उको अणतं कालं जाव अवहुपोग्गलपरियह देसूर्ण, एवं जाव पुश्वविदेहअवरविदेहियाओ, अकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं अंतरं होति?, गोयमा! जम्मणं पडुच्च जहन्नं दसवाससहस्साई अंतोमुहुत्तमन्भहियाई, उक्को० वणस्सतिकालो, संहरणं पडुच्च जह. अंतोमु० उक्को० वणस्सतिकालो, एवं जाव अंतरदीवियाओ । देवित्थियाण सव्वासिं जह० अंतो उन्को० वणस्सतिकालो॥ (सू० ४९) निया भदन्त ! अन्तरं कालतः कियश्चिरं भवति ?, श्री भूत्वा स्त्रीत्वाद् भ्रष्टा सती पुन: कियता कालेन स्त्री भवतीत्यर्थः, एवं