________________
जघन्यतोऽन्तर्मुहर्तमन्तर्मुहर्त्तायुःशेषायाः सहनिभावात् , उत्कर्षेण श्रीणि पस्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, कथम् ! इति || चलुच्यते-काचित्पूर्व विदेहमनुष्यस्त्री अपरविदेहमनुष्यलो वा देशोनपूर्वकोट्यायुःसमन्विता देवकुवादी संहृता, सा प पूर्वदृष्टान्तषलेन ।
देवकुर्वादिका जाता, ततः सा देशोना पूर्वकोटि जीविखा मृत्वा च तत्रैव निपल्योपमायुष्का समजनि, तन एवं देशोनपूर्वकोट्यधिकं || 2 रापल्योपमत्रयमिति, अनेन संहरणतो जघन्योत्कृष्टावस्थानकालमानप्रदर्शनेन न्यूनान्तर्मुहूर्तायुःशेषाया गर्भलिया वा
प्रतिपादितम, अन्यथा जघन्यतोऽन्तर्मुहत्तमुत्कर्षचिन्तायां पूर्वकोट्या देशोनता न स्यादिति । अकर्मभूमिकमनुष्यस्त्रीविषयामेव विशेषचिन्तां करोति-हमवयेत्यादि, हैमवतैरण्यवतहरिवर्षरम्यकवर्षदेवकुरूत्तरकुर्वन्तरद्वीपिकाणां जन्म प्रतीय या यस्याः स्थितिस्ततस्तस्या। अवस्थानं वाच्यं, सहरणं प्रतीत्य जघन्यतोऽन्तर्मुहर्तमुत्कर्षतो या यस्या उत्कष्टा स्थितिः सा तस्या देशोनया पूर्वकोश्याऽभ्यधिका व-1 तव्या, सा चैव-हैमवतैरण्यवतयोर्मनुष्यस्त्री जन्म प्रतीत्य जघन्येन पल्योपमं पस्योपमासयेयभागन्यूनम् , उत्कर्षतः परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्त्तम् , अन्तर्मुहू युःशेषाया एव संहरणभावात् , उत्कर्षत: पल्योपमं देशोनया पूर्वकोट्याऽभ्यधिकं, तच्च देशोनपूर्वकोट्यायुःसमन्वितायास्तत्र संहरणे तत्रैव च मृलोत्पन्नाया भावनीयम् । हरिवर्षरम्यकयोर्जन्म प्रतीत्य जघन्येन पल्योपमासलयेयभागन्यूने द्वे पल्योपमे, उत्कर्षतः परिपूर्णे वे पस्योपमे । संहरणं प्रतीत्य जयन्येनान्तर्मुहूर्त्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिके द्वे पल्योपमे, भावना प्रागिव । देवकुरूत्तरकुरुषु जन्म प्रतीत्य जपन्यतः पल्योपमासंख्येयभागन्यूनानि श्रीणि पल्योपमानि, उत्कर्षतस्त्रीणि पस्योपमानि । संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि । अन्तरद्वीपेषु जन्म प्रतीय जघन्यतः पस्योपमासङ्खयेयभागन्यून पस्योपमासमययभागं यावत् उत्कर्षतः पल्योपमासयेयभागम् ,