________________
उनलाभात , उपतोऽनन्त कालं. अनन्ना उत्साह्मण्यवसापिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्रलपरावर्त देशोनम्, एतावतः कालादुई पूर्वमवाससंयमस्थ नियमत: संयमलाभात , अनाचपर्यवसितस्यासंयतस्य नास्त्यन्तरमपर्यवसितत्वात्, अनादिसंपर्यवसितस्यापि नास्त्परतरं, तस्य प्रतिपातासम्भवात् , सादिसपर्यवसितस्य जघन्यत एक समर्य, स चैकसमयः प्राग्ज्यावर्णित: संयतसमयः, एवमुवर्षठो देशोना पूर्वकोटी, असंयतत्वव्यवधायकस्य संयतकालय संयतासंयतकालस्य या उत्कर्षतोऽप्येतावत्प्रमाणवात, संयवासंयतस्य जयन्यतोऽन्तर्मुहूर्त, सद्भावपाते एतावता कालेन तल्लाभसिद्धेः, उत्कर्षतः संयतवत् , त्रितयप्रतिषेधवर्तिनः सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसिततया सदा तद्भावापरित्यागात् ॥ अल्पबहुखमाह--'एएसि 'मित्यादि, सर्वतोका जीवा: संयताः, सहयेयकोदीकोटीप्रमाणलास, संयतासंयता असोयगुणा:, असाहयेयानां तिरयां देशविरतिभावात् , त्रिसयप्रतिषेधवर्तिनोऽनम्तगुणाः, सिद्धानामनन्तखात् , तेभ्योऽसंयता अनन्तगुणाः बनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् । उपसंहारमाह-सेत्त'मित्यादि । उक्ताश्चतुविधाः सर्वजीवाः, सम्प्रति पञ्चविधानाह
तत्य जे ते एक्माहंसु पंचविधा सन्यजीवा पण्णसा ते एवमासु, तंजहा कोहकसाथी माणकसायी मायाकसायी लोभकसायी अकसायी । कोहकसाई माणकसाई मायाकसाई णं जह अंतो० उक्को० अंतोमु०, लोभकसाइस्स जहः एकं स० उको• अंतो०, अकसाई दुविहे जहा हेट्टा । कोहकसाई माणकसाईमायाकसाईणं अंतरं जह. एक० स. उक्को अंतो. लोहकसाइस्स अंतरं जह० अंतो० को अंतो, अकसाई नहा जहा हेट्ठा । अप्पायहु-अकसाइणो