________________
सव्वत्योवा माणकसाई तहा अपंतगुणा । कोहे माया लोभे विसेसमहिया मुणेतब्बा ॥१॥
(मु० २६१). 'तस्थ जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः पञ्चविधाः सर्वजीका: प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-होधकषायिणो मानकषाहै यिणो मायाकषामिणो लोभकषायिणोऽकपायिणश्च ॥ अमीषां कायस्थितिमाह-कोहकसाई णं भंते' इत्यादि, क्रोधकषायी जघ
न्येनाप्यन्तर्मुहूर्त, "क्रोधाधुपयोगकालोऽन्तर्मुहूर्त"मिति वचनात् , एवं मानकषायी मायाकषायी च वक्तव्यः, लोभकषायी जघन्यनैकं । समयं, स चोपशमश्रण: प्रतिपतन लाभकषायोदयप्रथमसमयानन्तर मृतः प्रतिपत्तव्यो, मरणसमये कस्यापि क्रोधाधुदयसम्भवात् , क्रमेण प्रतिपतनं हि मरणाभावे न तु मरणेऽपीति, उत्कर्षतोऽन्तर्मुहूर्त, अकषायी द्विविधः-साधपर्यवसितः केवली, सादिसपर्यवसित उपशान्तकषायः, स च जघन्येनैकं समयं द्वितीये समये मरणतः क्रोधायुदयेन सकषायत्वप्राप्तेः, उत्कर्षतोऽन्तर्मुहूर्त्तमुपशान्तमोहमुणस्थानककालस्यैतावत्प्रमाणलादित्येके, अन्ये खभिदधति-जयन्यतोऽप्यन्तर्मुहूर्त, न लोभोपशमप्रवृत्तस्यान्तेऽन्तर्मुहूर्त्ताधो मरणमिति वृद्धवादात , उत्कर्षतोऽप्यन्तर्मुहूर्तमुपशान्तमोगुणस्थानककालस्योत्कर्षतोऽप्येतावन्मात्रत्वात् , नवरं' जघन्यपदादुत्कृष्टपदं वि[शेषाधिकमवसातव्यं, युक्तं चैतत् सूत्रकृतोऽभिप्रायेण प्रतिभासते, लोभापायिणो जघन्यत उत्कर्षतश्चान्तर्मुहूर्तान्तराभिधानात् , 4-3
यति च-"लोभकसाइयस्स जह० अंतो० उक्कोसेणवि अंतोमुत्तमंतर"मिति ॥ साम्प्रतमन्तरमाह-कोहकसाइस्स णं भंते ! इत्यादि, क्रोधकषायिणोऽन्तरं जघन्येनैकं समयं, तदुपशमसमयानन्तरं मरणे भूयः कस्यापि तदुर्दयान्', उत्कर्षतोऽन्तर्मुहूर्त, एवं । मानकषायिमायाकषायिसूत्रे अपि वक्तव्ये, लोभकपायिणो जघन्येनोत्कृष्टेनाप्यन्तर्मुहूर्त नवरमुत्कृष्टं बृहत्तरमवसातव्यम् , अकषा