________________
.
1
सायिण: साद्यपर्यवसितस्य नास्त्यन्तरं अपर्यवसितत्वात् , सादिसपर्थवसितस्य जघन्येनान्तर्मुहूर्ने, तावता कालेन भूयः श्रेणिलाभात्, र उत्कर्षतोऽनन्त कालं, अनन्ता उत्सपिण्यवसपिण्य: कालतः, क्षेत्रतोऽपार्ट्स पुद्गलपरावर्त देशोनं, पूर्वमनुभूताकषायित्वस्यैतावता
कालेन भूयो नियमनाकपायिवभावात् ।। अल्पवहुवचिन्तायां सस्तोका अकषायिणः, सिद्धानामेवाकपायित्वात् , तेभ्यो मानकषा-1 |यिणोऽनन्तगुणाः, निगोदजीवानां सिद्धेभ्योऽप्यनन्तगुणवात् , तेभ्यः क्रोधकषायिणो विशेषाधिकाः, क्रोधकषायोदयस्य चिरकालावस्थायित्वात् , एवं तेभ्यो मायाकषायिणो विशेषाधिका:, तेभ्यो लोभकषाथिणो विशेषाधिका:, मायालोभोदययोश्विरतरकालावस्थायित्वात् ।।
अहवा पंचविहा सन्यजीवा पण्णत्ता, तंजहारया तिरिक्खजोणिया मणुस्सा वेचा सिद्धा। संचिढणांतराणि जह हेहा भणियाणि । अप्पायहु थोवा मणुस्सा णेरड्या असंखेनगुणा देवा असंवेनगुणा सिद्धा अणंतगुणा तिरिया अणंतगुणा । सेत्तं पंचविहा सव्वजीवा पण्णता ॥ (सू० २६२) 'अहवे'त्यादि, 'अथवा' प्रकारान्तरेण पञ्चविधा: सर्वजीवाः प्रज्ञप्तास्तद्यथा-नैरयिका स्तियचो मनुष्या देवाः सिद्धाः, अमीषां 2 कायस्थितिरन्तरमल्पबहुत्वं च प्रागेवाभिहितनिति न भूयो भाव्यते । उपसंहारमाह-'मेत्तं पंचविहा सव्वजीवा पनत्ता' ॥ तदेचमुक्ताः पञ्चविधाः सर्वजीवाः, सम्प्रति षडविधानाह