________________
असंलयनोसंजमा संजए मानीए अपज्जवसिए, संजयस्स संजयासंजयस्स दोण्हवि अंतरं जहा अंतोमु० उक्को० अवटुं पोग्गलपरियह देसूणं, असंजयस्स आदिदुवे णस्थि अंतरं, सातीयस्स सपज्जवसियरस जह. एकं स० उक्को० देसूणा पुत्र्यकोडी, चउत्थगस्स णत्थि अंतरं ॥ अप्पाबाहक सम्वत्थोवा संजयासंजया संजया असंखेनगुणा जोसंजयणोअसंजयणोसंजयासंजया
अणंतगुणा असंजया अणंतगुणा ॥ से चउब्विहा सव्वजीवा पण्णत्ता (सू० २६०) 'अहवे'त्यादि, 'अथवा प्रकारान्तरेण सर्चजीवाश्चतुर्विधा: प्रज्ञातास्तद्यथा-संयताः असंयता: संयतासंयताः नोसंयत्तानोअसंयतानो | |संयतासंयताः ॥ काय स्थितिमाह-संजए णं भंते!' इत्यादि, संयतो जघन्यत एक समयं, सर्वविरविपरिणामसमयानन्तरसमय एव कस्यापि मरणात् , उत्कर्षतो देशोना पूर्वकोटी, असंयतत्रिविध:-अनाद्यपर्यवसित: अनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्रानाद्यपर्यवसितो यो न जातुचिदपि संयम प्राप्स्यति, अनादिसपर्यवसितो यः संयम लप्स्यति, लब्धेन च तेनैव संयमेन सिद्धि गन्ता, सादिसपर्यवसितो सर्वविरतेदेशविरतेर्वा परिभ्रष्टः, स हि सादिः नियममाविसपर्यवसितत्वापेक्षया च सपर्यवसितः, स च । जघन्येनान्तर्मुहत्त, तावता कालेन कस्यापि संयतललाभात् 'तिण्ह सहस्स पुहत्त'मित्यादि वचनान, उत्कर्षतोऽनन्तं कालं, अनन्ता उत्सर्पिण्यवसर्पिण्य: कालतः, क्षेत्रतोऽपार्द्ध पुद्गलपरावत देशोनं, संयतासंयतो जघन्येनान्तर्मुहुतै, संयतासंयतत्वप्रतिपत्ते: भङ्गबहुलतया जघन्यतोऽप्येतावन्मात्रकालप्रमाणत्वात् , उत्कर्षतो देशोना पूर्वकोटी, बालकाले तदभावात् , त्रितयप्रतिषेधवती सिद्धः, स च साद्यपर्यवसित एव । अन्तरमाह-'संजयस्स णमित्यादि, संयतस्य जघन्येनान्तरमन्तर्मुहूर्त, तावता कालेन पुन: कस्यापि सं