________________
व्यत्वं प्राप्य सम्यक्त्वपूर्वं संयममासाद्य विजयादिषु वारद्वयमुत्पद्यमानस्य द्वितीया षट्षष्टिर्भावनीया, अवधिदर्शनं च विभङ्गेऽवधिज्ञाने च तुल्यमतो द्वे पट्टी सागरोपमाणां सातिरेके स्थितिरवधिदर्शनिनः, केवलदर्शनी सायपर्यवसितः । साम्प्रतमन्तरमाह - 'चक्खुसणिस्स णं भंते!" इत्यादि, चक्षुर्दर्शनिनोऽन्तरं जघन्येनान्तर्मुहूर्त्त तावत्प्रमाणेनाचक्षुर्दर्शनभवेन व्यवधानास्, उत्कर्षसो वनस्पतिकालः, स च प्रागुक्तस्वरूप:, अचक्षुर्दर्शनिनोऽनाद्यपर्यवसितस्य नास्त्यन्तरम पर्यवसितत्वात्, अनादिसपर्ववसितस्य नास्यन्तरं अचक्षुर्दर्शनित्वापगमे भूयोऽचक्षुर्दर्शनित्वायोगात्, क्षीणघातिकर्म्मणः प्रतिपत्तासम्भवान्, अवधिदर्शनिनो जघन्येनैकं समय मन्तरं, प्रतिपातसमयानन्तरसमस एव स्यति पुनस्तलाभभावान् क्वचिदन्तर्मुहूर्त्तमिति पाठः, स च सुगम: तावता व्यवधानेन पुनस्तल्लाभभावात् न चायं निर्मूल: पाठो, मूलटीकाकारेणापि मतान्तरेण समर्थितत्वात् उत्कर्षतो वनस्पतिकाल:, तावत: कालादूर्द्धमत्र| श्यमवधिदर्शनसम्भवात् अनादिमिध्यादृप्रेरप्यविरोधात् ज्ञानं हि सम्यक्त्वसचित्रं न दर्शनमपीति भावना, केवलदर्शनिनः साधपर्य| वसितस्य नास्त्यन्तरमपर्यवसितत्वात् । अल्पबहुत्वचिन्तायां सर्वस्तोका अवधिदर्शन्निनो, देवनारककतिपयगर्भज तिर्यकूप चेन्द्रियमनुध्याणामेव तद्भावात् चक्षुर्दर्शनि नोऽस पेयगुणाः, संमूच्छिमतिर्यक्पचेन्द्रियचतुरिन्द्रियाणामपि तस्य भावात, केवलदर्श निनोऽनन्तगुणा:, सिद्धानामनन्तत्वात्, तेभ्योऽचक्षुर्दर्शनिनोऽनन्तगुणाः, एकेन्द्रियाणामप्यचक्षुर्दशैनित्वात् ॥
अहवा चव्विा सव्वजीवा पण्णत्ता, तंजहा - संजया असंजया संजयासंजया नोसंजयानोअसंजयानोसंजया संजया । संजए णं भंते!० जह० एक समयं उक्को० देभ्रूणा पुष्वकोडी, असंजया जहा अण्णाणी, संजपासंजते जह० अंतोमु० को० देसॄणा पुव्वकोडी, नोसंजतनो