________________
SOSEXSANSAR
सणिस्स पत्थि अंतरं । अप्पाबहुयं सम्वत्थोवा ओहदसणी चक्खुदसणों असंखेनगुणा केवलदसणी अणंतगुणा अचकखुदंसणी अणंतगुणा ॥ (सू० २५९] 'अहवेत्यादि, अथवा' प्रकारान्तरेण चतुर्विधाः सर्वजीवाः प्रज्ञाप्तास्तद्यथा-चक्षदर्श निनोऽचनदेर्शनिनोऽवधिदर्शनिनः केवलदर्शनिनः ।। अमीषां कायस्थितिमाह-'चक्खुदंसणी भंते!' इत्यादि, चक्षुर्दर्शनी जघन्यतोऽन्तर्मुहूर्त, अचक्षुर्दनिभ्य उद्धृत्य चझुर्वर्शनिषूत्पद्य लावन्तं कालं स्थित्वा पुनरचक्षुर्दर्शनिषु कस्यापि गमनात् , उत्कर्षतः सागरोपमसहस्रं सातिरेक, अचक्षुदर्शनी विविधः प्रज्ञप्तस्सद्यथा-अनाथपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो भत्र्यविशेषो यः सेत्स्यति, अवधिदर्शनी जयन्यत एर्फ समयं, अवधिप्रतिपत्त्यनन्तरमेव कस्यापि मरणतो मिथ्यात्वगमनतो दुष्टाध्यवसायभावतोऽवधिप्रतिपातात् , उत्कर्षतो हे षट्पष्टी सागरोपमाणां सातिरेके, तत्रैका षट्पष्टिः एवं-विभाज्ञानी तिर्यपश्चेन्द्रियो मनुष्यो वाऽध: सप्तम्यामुत्पन्नः, तत्र प्रतिशवं सागरोपमाणि स्थित्वा तत्र च प्रत्यासने उद्वर्तनाकाले सम्यक्त्वं प्राप्य पुनः परित्यजति ततोऽप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यक्षु जातस्ततः पुनरप्यप्रतिपतितविभङ्ग एवाधः सप्तम्यामुत्पन्नः, तत्र च त्रयस्त्रिंशतं सागरोपमाणि स्थिखा पुनरप्युदर्तनाकाले प्रत्या-15 | सन्ने सम्यक्त्वं प्राप्य पुनः परित्यजति, तत: पुनरप्यप्रतिपतितेनैव विभङ्गेन पूर्वकोट्यायुष्केषु तिर्यभूपजातो, वेलाद्वयमपि वाविप्रहेणाधः | | सप्तम्यास्तिर्यक्षुत्पादयितव्यः, विग्रहे विमनस्य प्रतिषेधात् , उक्तं च-"विभंगनाणी पंचेंदियतिरिक्खजोणिया मणूया य आहारगा| नो अणाहारगा" इति, नन्नपान्तराले किमर्थ सम्यक्त्वं प्रतिपाद्यते; उच्यते, विभङ्गस्य स्तोककालावस्थायित्वात् , उक्कच-"विमगनाणी मह. एगं समयं उको तेत्तीसं सागरोबमाई देसूणाए पुश्वकोडीए अमहियाई"ति, तदनन्तरमप्रतिपतित विभङ्ग एष भनु ।