________________
in
हणेसु पुरिसंतरे य समओ उ । पुरिसनपुंसा संचिट्ठणंतरे सागर पुहुत्तं ।। १॥” अस्या अक्षरगमनिका-संचिट्ठणा नाम सातत्येनाव
च सातनावस्थाने पुरुपान्तरे च जघन्यत एकः समयः तथा यधा प्रागभिहितम्-इत्थीए णं भंते! इत्थीसि कालतो कियश्चिरं होह, गोयमा ! एगणं आदेसेणं जह, एगं समय" इत्यादि, तथा-नपुंसगे णं भंते ! नपुंसगत्ति कालतो कियश्चिरं होइ?, गोयमा ! जह० एक समय" इत्यादि, तथा-"पुरिसस्स गं भंते ! अंतरं कालतो कियश्चिरं होइ?, गोयमा ! जहनेणं एक समय" इत्यादि । तथा पुरुषस्य नपुंसकस्य यथाक्रम संचिहणा-सातत्येनावस्थानमन्तरं चोत्कर्षनः 'सागरपृथक्त्वं' पदेकदेशे पदसमुदायोपचारात् सागरोपमशतपृथक्वं, तथा च प्रागभिहितम्-"पुरिसे भंते ! पुरिसेत्ति कालतो कियश्चिरं होइ?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं सागरीवभसयपुहुत्तं सातिरंग" नपुंसकान्तरीकपप्रतिपादक चेदमेवाधिकृतं तत्सूत्रमिति । तथा सामान्यतो नैरयिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, सप्तमनरकपृथिव्या उद्धृत्य तन्दुलमत्स्यादिभवेष्वन्तर्मुहूर्त स्थित्वा भूयः सप्तमनरकपृथिवीगमनस्य श्रवणात् , उत्कर्षतो वनस्पतिकाला, नरकभवादुद्वय पारम्पर्येण निगोदेषु मध्ये गवाऽनन्तं कालमवस्थानात्, एवं विशेषचिन्तायां प्रतिपृथिव्यपि बक्तव्यं । तथा सामान्यचिन्तायां तिर्यग्योनिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहुर्चमुत्कर्ष
गरोपमशतपृथक्वं, सातिरेकत्त्वभावना प्रागिव, विशेषचिन्तायां सामान्यत एकेन्द्रियतिर्यग्योनिकनपुंसकस्यान्तरमन्दर्मुहूत्तै ता-12 हैं। बता द्वीन्द्रियादिकालेन व्यवधानान् , उत्कर्षतो वे सागरोपमसहस्रे, सवयेयवाणि त्रसकायस्थितिकालस्य एकेन्द्रियत्वव्यवधायक-2
स्योत्कर्षतोऽप्येतावत एव सम्भवात् । पृथिवीकायिकैकेन्द्रियतिर्चग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहर्च मुत्कर्षतो वनस्पतिकालः । एवमप्कायिकतेजःकायिकवायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकानामपि वक्तव्यं । वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्य
तः सा