________________
*
%
-%
जीओसप्पिणीओ कालतो, खेत्ततो असंखिज्जा लोगा" एवमष्कायिऋतेज:कायिकवायुकायिककायस्थितिष्वपि वक्तव्यं, वनस्पतिकायिककायस्थितौ तथा वक्तव्यं यथा सामान्यत एकेन्द्रियकायस्थितौ । द्वीन्द्रियतिर्यग्योनिकनपुंसककायस्थिती जघन्यतोऽन्तर्मुहूर्तमुत्कपतः सङ्ख्येयः कालः, स च सङ्ख्येयानि वर्षसहस्राणि प्रतिपत्तव्यः । एवं त्रीन्द्रियचतुरिन्द्रियत्तिर्यग्योनिकनपुंसककायस्थित्योरपि वक्तव्यम् । पञ्चेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहूर्तमुत्कर्पतः पूर्वकोटिपृथक्त्वं, तच्च निरन्तरं सप्तभवान् पूर्वकोटवायुपो. नपुंसकत्वेनानुभवतो वेदितव्यं, तत उर्व ववश्यं वेदान्तरे विलक्षणभवान्तरे वा संक्रमात , एवं जलचरस्थलचरखचरसामान्यतो मनुप्यनपुंसककायस्थितिष्वपि वेदितव्यं, कर्मभूमकमनुष्यनपुंसककायस्थिती क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त उत्कर्षत: पूर्वकोटीपृथक्त्वं भावना प्रागिव, धर्मचरणं प्रतीत्य जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, अत्रापि आपना भूषवत् । श्यं भरतैरावतकर्मभूमकमनुष्यनपुंसककायस्थितौ पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसककायस्थिती च वाच्यं, सामान्यतोऽकर्मभूमकमनुष्यनपुंसककायस्थितिचिन्तायां जन्म प्रतीत्य जघन्यतोऽन्तर्मुहूर्त, एतावत्यपि कालेऽसकृदुत्पादात् , उत्कर्पतोऽन्तर्मुहूर्तपृथक्त्वं, तत ऊर्द्ध तत्र तथोत्पादामावात् , संहरणं प्रतीत्य जघन्यतोऽन्तहर्त तत ऊई मरणादिभावात उत्कर्षतो देशोना पूर्वकोटी । एवं हेमवतहरण्यवतहरिवर्षरम्य| कवर्षदेवकुरुतरकुर्वन्तरद्वीपकमनुष्यनपुंसककायस्थितिध्वपि वक्तव्यम् । तदेवमुक्ता कायस्थितिः, साम्प्रतमन्तरमभिधित्सुरिदमाह'नपुंसगस्स ण'मित्यादि, नपुंसकस्य गमिति वाक्यालङ्कारे मदन्त ! अन्तरं कालतः कियश्चिरं भवति , नपुंसको भूत्वा नपुंसकत्वात्परिभ्रष्टः पुन: कियता कालेन नपुंसको भवतीत्यर्थः, भगवानाहगौतम! जघन्यतोऽन्तर्मुहूर्त, एतावता पुरुषादिकालेन व्यवधानात् , उत्कर्षतः सागरोपमशतपृथक्वं सातिरेकं, पुरुषाविकालस्यैतावत एव सम्भवात् , तथा चात्र सङ्ग्रहणिगाथा-"इस्थिनपुंसा संचि