________________
हिंसगा अण्णेहि पाहिं तदडुबत्तप्पमाणमेत्तेहिं पासायवर्डिसएहिं सब्बतो समंता संपरिक्खित्ता । ते णं पासायवडिंसगा देसूणाई बत्तारि जोयणाई उट्टे उच्चत्तेणं देसूणाई दो जोयणाई आयामविखंभेण अब्भुग्गयमूसिया भूमिभागा उल्लोया पउमासणाई उवार मंगलगा झया
छत्ताइच्छत्ता ॥ (सू०१३६) 'विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्या: 'चउदिसिमिति चतस्रो दिश: समाहृताश्चतुर्दिक तस्मिन चतुदिशि-चतसृषु दिक्षु पच पच योजनशतानि 'अबाहाए' इति बाधनं बाधा-आक्रमणं तस्यामबाधायां कृत्लेति गम्यते, अपान्तरालेषु मुकनेति भावः, लादो दारूवाला प्रसार, 'ना' यादि, तानेव वनषण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधानं वनमशोकवनम् , एवं सप्तपर्णवनं चम्पकवनं चूतवनमपि भावनीयं, 'पुबेण असोगवण मित्यादिरूपा गाथा पाठसिद्धा (अत्र तु न)। 'ते
ण वणसंडा' इत्यादि, ते वनखण्डाः सातिरेकाणि द्वादश योजनसहस्राण्यायामेन पञ्च योजनशतानि विष्कम्भेन प्रत्येक प्रज्ञाता: प्रत्येक ४ प्रकारपरिक्षिताः, पुनः कथम्भूतास्ते वनषण्डा:! इत्यादि पावरवेदिकाबहिर्वनपण्डवत्तावविशेषेण वक्तव्यं यावत् 'तस्थ गं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति' ॥ तसि णमित्यादि, तेषां वनषण्डानां बहुमध्यदेशभागे प्रत्येक प्रासादावसकाः प्रशलाः, ते च प्रासादावतंसका द्वापष्टियोजनान्यर्द्धयोजनं चोर्द्धमुस्त्वेन एकत्रिंशतं योजनानि कोशं च विष्कम्भेन 'अन्नगयमूसियपहसियाविव' इत्यादि प्रासादावतंसकानां वर्णनं निरव शेषं तावद्वक्तव्यं यावत्तत्र प्रत्येक सिंहासनं सपरिवारं । 'तस्थ ण' (मित्यादि, तेषु वनषण्डेषु प्रत्येकमेकैकदेवभावेन चत्वारो देवा महद्धिका यावत् 'महज्जया महाबला महायसा महासोक्खा महाणु