________________
के ते गर्भव्युत्क्रान्तिकाः १, गर्भव्युत्क्रान्तिका द्विविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तका अपर्याप्तकाश्र, एवं चतुष्पदा उरः परिसर्पा भुजपरि सी. पक्षिणम् येकं चतुष्प्रकारा वरुण्यः ॥ सम्प्रति पक्षिणां प्रकारान्तरेण भेदप्रतिपादनार्थमाह- 'पक्षि णं ( खयर पंचिंदियतिरि० ) भंते !" इत्यादि, पक्षिणां भदन्त 'कतिविधः ' कतिप्रकारः 'योनिसङ्ग्रहः' योन्या सङ्ग्रहणं योनिसङ्घहो योन्युपलक्षितं ग्रहणमित्यर्थः ( प्रज्ञप्तः ? ), भगवानाह गौतम ! त्रिविधो योनिसङ्ग्रहः प्रज्ञप्तस्तवधा - अण्डजा - मयूरादयः पोतजा - वागुल्यादयः संमूच्छिमा: खञ्जरीटादयः, अण्डजा स्त्रिविधा: प्रप्तास्तद्यथा - स्त्रियः पुरुषा नपुंसकाच, पोतजास्त्रिविधाः प्रज्ञप्तास्तद्यथा - स्त्रियः पुरुषा नपुंसकाच, तत्र ये से संमूच्छिमास्ते सर्वे नपुंसकाः, संमूच्छिमानामवश्यं नपुंसक वेदोद्यभावात् ॥
एलेसि णं भंते! जीवाणं कति लेसाओ पण्णसाओ?, गोयमा ! छल्लेसाओ पण्णत्ताओ, तंजा - कण्हलेसा जाब सुक्कलेसा ॥ ते णं भंते! जीवा किं सम्मदिट्ठी मिच्छविट्ठी सम्मामिच्छविट्ठी १, गोयमा सम्मविद्वीषि मिच्छदिद्वीषि सम्मामिच्छदिट्ठीबि ॥ ते णं भंते! जीवा किं णाणी अपाणी, गोयमा! पणाणीयि अण्णाणीषि तिपिण णाणाई तिविण अण्णाणाई भयणाए ॥ ते णं भंते! जीवा किं मणजोगी वहजोगी कायजोगी ?, गोधमा । तिविधावि ॥ ते णं भंते । जीवा किं सागारो उत्ता अणागारोवता ?, गोयमा ! सागारोवउत्तावि अणागारोवउत्तावि । ते णं
जीवा कओ उपवज्जंति किं नेरतिएहिंतो उप० तिरिक्खजोणिएहिंतो उव० १, पुच्छा, गोयमा! असंखेज्जचासाउय अकम्मभूमग अंतरदीवगयज्जेहिंतो उवषजंति ॥ तेसि णं भंते! जीवाणं