________________
माणा २ चिट्ठति, से तेणद्वेणं गोयमा! एवं वुचइ-जंबुद्दीवे २, अदुत्तरं च णं गोयमा! जंबुद्दी
वस्स सासते णामधेने पण्णते, जन्न कयावि णासि जाव णिचे ।। (सू० १५२) 'जंबूए ण'मित्यादि, जम्बा: सुदर्शनायाश्चतुर्दिशि एकैकस्यां दिशि एकैकशाखाभावतश्चतस्रः शाखाः प्रज्ञताः, तद्यथा-एका पूर्वस्यामेका दक्षिणस्यामेका पश्चिमायामेकोत्तरस्यां, तत्र या सा पूर्वशाला, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , 'तस्स णमित्यादि, तस्या बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञनं, क्रोशमायामनोऽर्द्धकोशं विष्कम्भतो देशोनं क्रोशमूर्द्ध मुस्त्वेन, तस्य वर्णको द्वारादिवक्तव्यता च प्रागु-६ क्तमहापावत् , तथा चाहपमाणाइया महापउमवत्तव्बया भाणियब्वा अहीणमइरित्ता जाव उप्पलहत्थगा' इति ॥ 'तत्थ 'मि. त्यादि, सत्र या सा शाक्षिण' या शयाना बदमाश भागे अन महानेक: प्रासादावतंसकः प्राप्तः, क्रोशमेकमूर्द्ध मुस्त्वेन, अर्द्धक्रोशं विष्कम्भेन, 'अन्भुग्गयमूसियपहसिया इवे'त्यादि तद्वर्णनमुपर्युल्लोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णनं ४ |घ प्राग्वत् , नवरमत्र मणिपीठिका पश्चधनु:शतान्यायामविष्कम्भाभ्यामर्द्धतृतीयानि धनुःशतानि वाइल्येन सिंहासनं च सपरिवारं वाच्यमिति, तस्य च प्रासादावतंसकम्योपरि बहून्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि तावद्वक्तव्यं यावदहवः सहस्रपत्रहस्तका इति, यथा च दक्षिणस्यां शाखायां प्रासादावतंसक उक्तस्तथा पश्चिमायामुत्तरस्यामपि च प्रत्येकं वक्तव्यः, जम्ब्वाः सुदर्शनाया उपरि विउिमाया बहुमध्यदेशभागे सिहायतनं, तच्च पूर्वस्यां भवनमित्र तावद्वक्तव्यं यावन्मणिपीठिकावर्णनं, तत ऊर्द्धमेवं वक्तव्यं'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दकः प्राप्तः, एवं पशधनु:शवान्यायामविष्कम्माभ्यां पञ्चधनु:शतानि सातिरेकाणि ऊर्जुमुचैस्त्वेन सर्वासना रममयः, अच्छ इत्यादि पूर्ववद् यावत्प्रतिरूप इति । 'तत्थ णं असयं जिणपडिमाणं
X
AXER