________________
*
जिणुस्सेहपमाणमेत्तार्ण समिक्खित्ताणं चिट्ठई' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'अट्ठसयं धूवकडुच्छयाणं सन्निक्खिताणं धिहई' इति पर, "सिद्धाययणस्स रिप हट्ठमंगलगा' हानि पूर्वरनालद्वतन्यं यावत् 'सहस्सपत्तहत्थगा' इति, सर्वत्रापि च व्याख्याऽपि पूर्ववत् ॥ 'जंबू णं सुदसणा' इत्यादि, जम्बूः सुदर्शना द्वादशभिः पद्मवरवेदिकामि: 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्स्येन संपरिक्षिप्ता । वेदिकावर्णनं प्राग्वत् । 'जंवू णमित्यादि, जम्यूः सुदर्शना अन्येन जम्बूनामष्टशतेन तदोश्चत्वप्रमाणमात्रेण 'सर्वतः' सर्वासु दिनु 'समन्ततः' सामरत्येन संपरिक्षिप्ता । तोचप्रमाणमेव भावयति-ताओ ण'मित्यादि, 'ताः' अष्टोत्तरशतसल्या जम्ब्बाः प्रत्येकं चस्वारि योजनान्यू मुधैस्त्वेन क्रोशमुद्वेधेन योजनमेकं स्कन्धः क्रोशं बाहल्येन स्कन्धः, त्रीणि योजनानि विडिमा-| ऊई विनिर्गता शाखा बहुमध्यदेशभागे चत्वारि योजनान्यायामविष्कम्भाभ्याम, ऊ धोरूपेण सातिरेकाणि चवारि योजनानि || साप्रेण उवेधपरिमाणमीलनेनेति भावः । वइरामयमूलरयथसुपइटिया विडिमा' इत्यादिवर्णनं पूर्ववत्तावक्तव्यं यावदधिकं नयनमनोनिवृत्तिकार्यः, प्रासादीया यावत्प्रतिरूपाः ॥ 'जंबूर ण'मित्यादि, 'जंबूप णं सुदंसणाए' इत्यादि, जम्ब्वा: सुदर्शनाया अवरो-18 तरस्यामुत्तरस्यामुत्तरपूर्वस्या, अत एवासु तिसृषु दिश्वनाहतस्य देवस्य जम्बूद्वीपाधिपतेश्चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि जम्बूसहस्राणि प्रज्ञप्तानि, पूर्वस्यां चतसृणामप्रमहिषीणां योग्यानि चतस्रो, महाजम्वा दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यान्यष्टौ जम्बूसहस्राणि, दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश जम्बूसहस्त्राणि, दक्षिणापरस्यां बाह्य| पर्पदो द्वादश देवसहस्राणां योग्यानि द्वादश जम्बूसहस्राणि, अपरस्यां सप्तानामनीकाधिपतीनां योग्यानि सप्त महाजम्त्रः, तत: स-1 र्वासु दिनु पोशानामारक्षदेवसहस्राणां योग्यानि षोडश जम्बूसहस्राणि प्रज्ञप्तानि ॥ 'जंबू णं सुदंसणा' इत्यादि, सा जम्यूः सुद
**CARECK