________________
र्शना त्रिभिः शतकैः-योजनशतप्रमाणनषण्डै: 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्ता, वद्यथा-अभ्यन्तरकेन 51 | मध्येन बाझेन च । जम्ब्वाः सुदर्शनायाः पूर्वस्वां दिशि प्रथमं वनषण्वं पञ्चाशतं योजनान्यवगाहात्र महदेकं भवनं प्रज्ञतं, तब-पूर्वदिग्वचिभवनवद् वक्तव्यं यावत् शयनीयम् । जम्म्याः सुदर्शनाया दक्षिणत: प्रथमं वनपण्डं पञ्चाशतं योजनान्यवगाहात्र महदेकं भवन प्रज्ञान, एवपि तथैव यावत् शयनीय, एवं पश्चिमायामुच्चरस्यां च प्रत्येकं च प्रत्येकं च प्रथमं वनपण्डं पश्चाशतं योजनान्यवगाम भवनं वक्तव्यं यावन् शयनीयम् ।। 'जंबए ण'मित्यादि, जम्चाः सुदर्शनाया उत्तरपूर्वस्यां-ईशानकोण इत्यर्थः प्रथमं वनपण्डं पधाशतं योजनान्ययनमा महलो मन्दाकरिव हायद्यथा-पूर्वस्यां पना-पद्माभिधाना, दक्षिणस्यां पद्मप्रभा, पश्चिमायां कुमुदा, उत्तरस्यां कुमुदप्रभा, ताश्च नन्दापुष्करिण्यः प्रत्येकं क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेन पञ्चधनुःशतान्युद्वेषेन, 'अछाओ सहाओं| इत्यादि पुष्करिणीवर्णनं प्राग्वत्समस्तं यावत्प्रत्येक प्रत्येक पावरवेदिकया परिक्षिप्ताः प्रत्येक २ जनपण्डपरिक्षिप्ताः, परवरखेदिकामनपण्डवर्णनं प्राग्यम् ॥ 'तासि णमित्यादि, तासां पुष्करिणीनां प्रत्येकं चतुर्दिशि एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूप काणि प्रतानि, तेषां वर्णकः प्राग्वत् , तोरणान्यपि तथैव, तासां पुष्करिणीनां बहुमध्यदेशमागेऽत्र महानेक: प्रासादाववंसक: प्रातः, स च जम्यूवृक्षदक्षिणपश्चिमशाखाभाविप्रासादवत् प्रमाणादिना वक्तव्यो यावत् 'सहस्सपचहत्थगा' इति पदं, सर्वत्रापि च सिंहासनमनाहसदेवस्य सपरिवारम् । एवं दक्षिणपूर्वस्यां दक्षिणापरस्यामुत्तरापरस्यां च प्रत्येक पकव्य, नवरं नन्दापुष्करिणीनामनानालं, वर्षद-दक्षिणपूर्वस्वां पूर्वादिक्रमेण उत्पगुल्मा बलिना उत्पला उत्पळोवला, दक्षिणपूर्वस्वां भृक्ता भृङ्गनिभा सजना बालप्रभा, अपरोचरस्यां श्रीकान्ता श्रीचन्द्रा श्रीनिळया श्रीमहिता, उक्तव-पउमा पउमप्पभाव, कुमुया कुनुयप्पमा । सप्पलम्मान