________________
4:4
%AA%कार
लिणा, पप्पला उप्पलुजला ॥१॥ भिंगा भिंगनिमा चेब, अंजणा कजलप्पभा । सिरिकता सिरिचंदा, सिरिनिलया घेव सिरिमहिया ॥२॥" 'जंबूए णमित्यादि, जम्ब्वाः सुदर्शनाया: पूर्वदिम्भाविनो भवनस्योत्तरत: उत्तरपूर्व दिग्भाविनः प्रासादावसंसकस्य । दक्षिणतोऽन्न महानेकः कूटः प्रहप्तः, अष्टौ योजनान्यूमुखैस्त्वेन, मूलेऽष्टौ योजनानि विष्कम्भेन मध्ये षड् योजनानि उपरि चत्वारि । | योजनानि, मूले सातिरेकाणि पश्चविंशतिर्योजनानि परिक्षेपस: मध्ये सातिरेकाण्यष्टादश योजनानि उपरि सातिरेकाणि द्वादश यो-151 अनानि परिक्षेपत्तः, तथा सति मूले विस्तीणों मध्ये सहित उपरि वनुकोऽत एवं गोपुच्छसंस्थानसंस्थितः सर्वासना जम्यूनतमयः, 'अच्छे जाव पडिरूवे' इति प्राग्वत् , स च कूट एकया पनवरबेदिकया एकेन वनषण्डेन सर्वतः समन्तात् परिक्षिप्तः, पद्मवरवेदिकावनषण्डवर्णनं प्राग्वत् । 'तस्स णमित्यादि, तस्य कूटस्योपरि बहुसमरमणीयो भूमिभागः प्रक्षप्तः, स च से जहानामए आलिंगपु-8|
खरेइ वा' इत्यादि पूर्ववत्तावद्वक्तव्यो यावत्तृणानां मणीनां च शब्दवर्णनम् ॥ 'तस्स णमित्यादि, तस्य बहुसमरमणीयस्य भूमिमागस्य बहुमध्यदेशभागेऽत्र महदेकं सिद्धायतनं प्रज्ञप्तं, तश्च जम्बूसुदर्शनोपरिविडिमासिद्धायतनसदृशं वक्तव्यं यावदष्टोपरं शतं धूपकदुख्छुकानामिति । एवं जम्ब्वाः सुदर्शनाया: पूर्वस्य भवनस्य दक्षिणतो दक्षिणपश्चिमस्य प्रासादावतंसकस्योत्तरतः, तथा दाक्षिणात्यस्त्र भवनस्य पूर्ववो दक्षिणपूर्वस्व प्रासादावतंसकस्य पश्चिमदिशि, तथा दाक्षिणात्यस्य भवनस्य परतो दक्षिणपश्चिमस्व प्रासादावतंसकस्य पूवतः, तथा पाश्चात्यस्य भवनस्य पूर्वतो वृक्षिणपश्चिमस्य प्रासादावतंसकस्योत्सरतः, तथा पश्चिमस्य भवनस्योचरत उत्तरपश्चिमस्य प्रासादावतंसकस्य दक्षिणतः, तथोत्तरस्य भवनस्य पश्चिमायामुत्तरपश्चिमस्य प्रासादावतंसकस्य पूर्वसः, तथोचरस्म भवनस्य पूर्वत उत्तरपूबस्य प्रासादावतंसकरवापरत: प्रत्येकमेकैकः कुटः पूर्वोक्तप्रमाणो वक्तपः तेषां च कूटानामुपरि प्रत्येकमेकैकं सिद्धायतनं, तानि च