________________
-%C4%
AC
सिद्धायसनानि पूर्ववद्वाच्यानि, उक्तश्च--"अट्ठसहकूडसरिसा सब्वे जंबूनयामया भणिया । तेसुवरि जिणभवणा कोसपनाणा परमरम्मा ॥ १ ॥" 'जंबूए ण'मित्यादि, जम्ब्या: सुदर्शनाया द्वादश नामधेयानि प्राप्तानि, तद्यथा-'सुदंसणे'यादि, शोभनं दर्शनदृश्यमानता यस्या नयनमनोहारित्वात् सा सुदर्शना १, यथा च तस्याः शोभनदर्शनं तथाऽमें स्वयमेव सूत्रकृद् भावयिष्यति, "अमोहा य' इति मोध-निष्फलं न मोया अमोघा अनिष्फला लियः, साहि... स्वस्ताजियायेन परिपाला सती जम्बूद्वीपाधिपत्यमुपजनयति, तदन्तरेण तविषयस्य स्वामिभावस्यैवायोगात् , ततोऽनिष्फलेति २, 'सुपबुद्धा' इति सुष्ठ-अतिशयेन प्रबुद्धेव प्रबुद्धा मणिकनकरमानां निरन्तरं सर्वतश्चाकचिक्येन सर्वकालमुनिद्रेति भावः ३, 'जसोहरा' इति यशः सकलमुवनब्वापि धरतीति यशोधरा लिहादित्वाद, जम्बूद्वीपो हि विदितमहिमा भुवनत्रयेऽप्यनया जम्बोपलक्षितस्ततो भवति यथोक्त यशोधारिखमस्याः ४,
हा य' इति शोभनं भद्र-कल्याणं यस्याः सा सुभद्रा, सकल काल कल्याणभागिनीत्यर्थः, न हि तस्याः कदाचिदप्युपद्रवाः संभवन्ति, महर्दिकेनाधिष्ठितत्वात् ५, 'विसाला य' इति विशाला-विस्तीर्णा आयामविष्कम्भाभ्यामुरलेन चाप्टयोजनप्रमाणखात् ६,। 'सुजाया' इति शोभनं जातं-जन्म यस्याः सा सुजाता, विशुद्धमणिकनकरत्नमूलद्रव्यतया जन्मदोषरहिनेति भावः ७, 'सुमणा इय' इति शोभनं मनो यस्याः सकाशाद् भवति सा सुमना:, भवति हि तां पश्यतां महर्जिकानां मनः शोभनमतिरमणीयत्वात् ८, विदेहर्जबू' इति, विदेहेषु जम्यूविदेहजम्यूर्विदेहान्तर्गतोत्तरकुरुकृतनिवासत्वात् ९, 'सोमणसा' इति सौमनस्यहेतुत्वात् सौमनस्या, नहि तां पश्यतः कस्यापि मनो दुष्टं भवति, केवलं तां दृष्ट्वा प्रीतमनास्तां तदधिष्ठातारं च प्रशंसतीति १०, 'नियता' इति नियता
१ अध्यै ऋषभकूटसदृशाः सर्वे जम्बूनदमया मणिताः । तेषामुपरि जिनभवनानि क्रोशप्रमाणानि परमरम्यागि ॥१॥
C
-6C--44-
4%
*