________________
4
%***
भसर्वकालमवस्थिता शाश्वतत्वात् ११, 'नित्यमंडिता' सदा भूषणभूषितत्वात् १२ । 'सुदंसगाए' इत्यादि तान्येतानि सुदर्शनाया ,
जम्या द्वादश नामधेयानि ।। सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तं पिपृच्छिषुरिदमाह-'से केणडेणं भंते!' इत्यादि प्रतीतं, निर्वचनमाह-गोयमे त्यादि सुगम, नवरम् 'अणाहिए नाम देखें इति, अनाहता:-अनादरक्रियाविषयीकृता: शेषा जम्बूद्वीपगता" देवा येनालनोऽत्यतं महर्दिकत्वमीक्षमाणेन सोऽनाहतः, सकलनिर्वचनभावार्थश्चायं यस्मादेवं महर्द्धिकोऽनादतनामा देवतत्र परिवसति ततस्तस्य समस्त्राऽपि स्फातिः तत्र कृतावासेति सा सुदर्शनाइनाहता, राजधानीवक्तव्यताऽपि प्राग्वद्वक्तव्या, तदेवं यस्मादेरूपया जम्योपलक्षित एष द्वीपस्तस्माजम्बूद्वीप इत्युच्यते. अश्तेदं जम्बूहीपशब्दप्रतिनिमित्तमिनि दर्शयति-'अदुत्तरं च ण'मित्यादि, अथान्यत् जम्बूद्वीपशब्दप्रवृत्तिकारणमिति गम्यते, गौतम! जम्बूद्वीपे द्वीपे उत्तरकुरुषु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तन्न प्रदेशे बहवो जम्यूवृक्षा जम्बूवनानि जम्यूबण्डाः, इहैकजातीयवृक्षसमुदायो वनं, अनेकजातीयवृक्षसमूहो बनषण्डः, केवलं प्रधानेन व्यपवेश इति जम्बूवनं जम्बूषण्ड इति भेदेनोपात्तं, निञ्चकुमुमिया' इत्यादि विशेषणकदम्बकं प्राग्वत् , तत एष द्वीपो जम्यूबीपः, तथा चाह-से एएणद्वेण'मित्यादि ॥ सम्प्रति जम्बूद्वीपगतचन्द्रादिसङ्ख्यापरिज्ञानार्थमाह
जंबूद्दीवेणं भंते! दीवे कति चंदा पभासिंसु वा पभासेंति वा पभासिस्संति वा? कति सूरिया तविंसु वा तवंति वा तविस्संति वा? कति नक्खता जोयं जोयंसु वा जोयंति वा जोएस्संति वा? कति महग्गहा घारं चरिंसु वा चरिति वा परिस्संति वा? केवतिताओ तारागणकोड़ाकोडीओ सोहंसु वा सोहंति वा सोहेस्संतिवा?, गोयमा! जंबूद्दीवे णं दीवे दो चंदा पभासिंसु
449 448 44 ----