________________
कोडिकोडीणं ॥१॥" ( ६६९५
वा ३ दो सूरिया तसुि वा ३ छप्पन्नं नक्वत्ता जोगं जोएंसु वा ३ छावत्सरं गहसतं पारं चरिंसु वा ३–एगं च सतसहस्सं तेत्तीसं खलु भवे सहस्साई। णव य सया पन्नासा तारागणकोडकोड़ीणं ॥१॥ सोभिंसु वा सोभंति वा सोभिस्संति वा ॥ (सू० १५३) 'जंबूद्दीये णं भंते ! दीवे' इत्यादि सुगम, नवरं षट्पञ्चाशनक्षत्राणि एकैकस्य शशिनः परिवारेऽष्टाविंशतिर्नक्षत्राणां भावात् । षट्सप्तं अहशतमेकैक शशिनं प्रत्यष्टाशीतेस्रहाणां भावान् , तथैकस्य शशिनः परिवारे तारागणपरिमाणं पट्पष्टिः सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि कोटीकोटीनां, वक्ष्यति च-छाबद्विसहस्साई नव चेव सयाई पंचसयराई । एगससीपरिवारो तारागण-13
॥१॥"(६६९७५) जम्बूद्वीपे च द्वौ शशिनौ तदेतद द्वाभ्यां गुण्यते ततः सूत्रोक्तं परिमाणं भवति-एक शतसहस्र अपस्त्रिंशत्सहस्राणि नव शतानि पञ्चाशदधिकानि कोटीकोटीनामिति ॥ तदेवमुक्तो जम्बूद्वीपः, सम्प्रति लवणसमुद्रं विचक्षुरिचमाह-|
जंबुद्दीबं णाम दीवं लवणे णाम समुझे वहे वलयामारसंठाणसंठिते सम्बतो समंता संपरिविस्वत्ता णं चिट्ठति ॥ लवणे णं भंते! समुद्दे किं समचावालसंठिते विसमचकवाल संठिते?, गोयमा! समचकवालसंठिए नो विसमयकवालसंठिए ॥ लवणे णं भंते ! समुझे केवतियं चक बालविक्खंभेणं? केवतियं परिक्वेवेणं पण्णते?, गोयमा! लषणे णं समुद्दे वो जोयणसतसहस्साई चकवालविक्खंभेणं पन्नारस जोयणसयसहस्साई एगासीसहस्साह सयमेगोणपत्सालीसे किंचिविसेसाहिए लवणोदधिणो चकवालपरिक्वेवणं । सेणं एकाए पउमवरयेदियाए एमेण व