________________
वणणं सवतो समता संपरिक्खिसे विहर, दोन्ही बाजो | सा पमबर० अद्धजोयणं उहुं० पंचधणुस विक्खंभेणं लवणसमुहसमयपरिक्खेवेणं, सेखं तहेब । से णं वणसंडे देतुणाई दो जोयणाई जाव विहरह || लवणस्स णं भंते! समुहस्स कति द्वारा पण्णत्ता ?, गोयमा ! तारि द्वारा पण्णत्ता, तंजा - विजये वेजयंते जयंते अपराजिते ॥ कहि णं भंते! लवणसमुइस विजए णामं दारे पण्णसे ?, गोयमा ! लवणसमुहस्स पुरत्थमपेरंते धायइखंडस्त दीवस्स पुरस्थिमद्धस्स पचस्थिमेणं सीओदाए महानदीए उपि एत्थ णं लवणस्स समुहस्स विजए णार्म वारे पण अट्ट जोयणाई उ उच्चत्तेगं चसारि जोयणाई विक्खंभेणं, एवं तं चैव सव्यं जहा istara विजयस्सरिसेवि (द्वारसरिसमेयंषि) रायहाणी पुरस्थिमेणं अण्णंमि लवणसमुद्दे ॥ कहि णं भंते! लवणसमुद्दे वैजयंते नामं दारे पण्णत्ते ?, गोयमा । लवणसमुद्दे दाहिणपेरते घातristata दाहिणद्स्स उत्तरेणं सेसं तं चैव सव्वं । एवं जयंतेवि, णवरि सीमाए महापणदीप उभाणियव्वे । एवं अपराजितेवि, णवरं दिसीभागो भाणियच्षो ॥ लवणस्स णं भंते! समुस्स दाररस य २ एस णं केथतियं अबाधाए अंतरे पण्णसे, गोयमा ! - 'तिण्णेव सतसहस्सा पंचाणउतिं भवे सहस्साहं | दो जोयणसत असिता कोसं दारंतरे लवणे ॥ १ ॥' जाव यथा अनेकेषु स्थानेष्यत्र मूलटीकापाठयो वैषम्यं तथाऽत्र कचित् आदर्शे चतुर्णामपि द्वाराणां सामयेण वर्णनं दृश्यते भूले, न च टीकानुसारी प्रागुकं च तदित्युपेक्षितं.