________________
अबाधाए अंतरे पणते । लवणस्स णं परसा घायहसंडं दीवं पुट्ठा, तहेव जहा जंबूदीवे धायइसंडेवि सो क्षेत्र गमो । लवणे णं भने मुद्दे जी उदात्त सो चेन विही, एवं धायइसंदेवि ॥ सेकेणणं भंते! एवं बुच्चह - लवणसमुद्दे २१, गोयमा । लवणे णं समुद्दे उदगे आविले रइले लोणे लिंदे खारए कडए अच्पेज्जे बहूणं दुपयचउप्पयमियपसुपक्खिसिरीसवाणं torस्थ तज्जोणियाणं सत्ताणं, सोत्थिए एस्थ लवणाहिवई देवे महिडीए पलिओ महिईए, से तत्थ सामाणि जाव लवणसमुहस्स सुत्थियाए रायहाणीए अण्णेसिं जाव विहरड़, से एएणगो० ! एवं बुइ लवणे णं समुद्दे २, अनुत्तरं च णं गो० ! लवणसमुद्दे सासए जाव णिचे | ( सू० १५४ )
'जंबूदीवं दीव' मित्यादि जम्बूद्वीपं द्वीपं लवणो नाम समुद्रो 'वृत्तः' वर्तुलः, स च चन्द्रमण्डलवन्मध्यपरिपूर्णोऽपि शषेत तत आह— 'वलयाकार संस्थानसंस्थितः' वलयाकारं - मध्यशुषिरं यत्संस्थानं तेन संस्थितो वलयाकार संस्थान संस्थितः 'सर्वतः ' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन 'परिक्षिप्य' वेष्टयित्वा तिष्ठति ॥ 'लवणे णं भंते! इत्यादि, लवणो भदन्त ! समुद्रः किं समचक्रवासंस्थितो यद्वा विषमचक्रवालसंस्थित: १, चक्रवालसंस्थानस्योभयथाऽपि दर्शनातू, भगवानाह - गौतम! समचक्रवालसंस्थितः सर्वत्र द्विलक्षयोजनप्रमाणतया चक्रवालस्य भावात् नो विषमचक्रवालसंस्थितः ॥ सम्प्रति चक्रवालविष्कम्भादिपरिमाणमेव पृच्छति --- 'लवणे णं भंते! समुद्दे' इत्यादि प्रमसूत्रं सुगमं, भगवान्दाह - गौतन ! द्वे योजनशतसहस्रे चक्रवालविष्कम्भेन, जम्बूद्वीपविष्कम्भादे