________________
तं लोमपक्खी । से किं तं समुपवी, २ एमामारा पता जहा पण्णवणाएं, एवं विततपक्खी जाय जे यावन्ने तहम्यगारा ते समासतो दुविहा पण्णत्ता, तंजहा - पखन्ता य अपजत्ता य, णाणत्तं सरीरोगाहणा जह० अंगु० असं० उकोसेणं धणुपुहुतं ठिती उक्कोसेणं बावसरिं वाससहस्साई, सेसं जहा जलयराणं जाव चउगतिया हुआगतिया परित्ता असंखेजा पण्णत्ता, सेतं खयरसंमुच्छिमतिरिक्खजोणिया, सेतं संमुच्छिमपदियतिरिक्खजोणिया ॥ ( सू० ३६ ) अथ के ते संमूमिस्थलचरपश्वेन्द्रियतिर्यग्योनिकाः ?, सूरिराह-स्थलचरपचेन्द्रियतिर्यग्योनिका द्विविधाः प्रशप्ताः, तद्यथा-चतुष्पदस्थलचरसंमूर्हिछमपध्चेन्द्रिय तिर्यग्योनिकाश्च परिसर्पस्थलचरसंमूर्च्छिम पश्चेन्द्रियतिर्यग्योनिकाश्च तत्र चत्वारि पदानि येषां ते चतुष्पदाःअश्वादयः ते च ते स्थलचरप वेन्द्रियतिर्यग्योनिकाञ्चतुष्पदस्थलचरसंमूछिमपश्वेन्द्रियतिर्यग्योनिकाः, उरसा भुजाभ्यां वा परिसर्पन्तीति परिसर्पाः - अहिनकुलादयस्ततः पूर्ववत्समासः, धशब्दौ खस्वगतानेकभेदसूचकौ, तदेवानेकविधत्वं क्रमेण प्रतिपिपादयिषुराह - अथ के ते चतुष्पदस्थलचर संमूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिकाः १, सूरिराह-चतुष्पदस्थलचरसंमूच्छिमपचेन्द्रियतिर्यग्योनिकाश्चतुर्विधाः प्रशप्ताः, तद्यथा - 'जहा पण्णवणाए' इति, यथा प्रज्ञापनायां प्रज्ञापनाख्ये प्रथमे पदे भेदास्तथा वक्तव्या यावत् 'ते समासतो दुविद्या पण्णत्ता' इत्यादि, ते चैवम् — "एगखुरा दुखुरा गंडीपया सणष्फया से किं तं एगखुरा ?, एगखुरा अणेगविहा पण्णत्ता, वंजहा - अस्सा अस्सतरा घोडा गद्दभा गोरखुरा कंदलगा सिरिकंदलगा आवत्ता जे थावण्णे तहत्पगारा, सेत्तं पगखुरा । से किं तं दुखुरा ?, दुखुरा अणेगविद्या पण्णत्ता, जहा उद्या गोणा गवया महिसा संवरा वरादा अजा एछ्गा रुरू सरभा चमरी फुरंगा गोक