________________
ण्णमाई, सेत्तं दुखुरा | से किं तं गंडीपया ?, गंडीपया अणेगविहा पणत्ता, तंजहाथी हत्धिपूयणा मकुणहत्थी वग्गा गंडा, जे यावण्णे तहप्पगारा, सेचं गंडीपथा। से किं तं सणफया!, २ अणेगविहा पण्णत्ता, तंजहा-सीहा वग्घा दीबिया अच्छा तरच्छा परस्सरा सीयाला मुणगा कोकेतिया ससगा चित्तगा चित्तलगा, जे यावण्णे तहप्पकारा ॥” इति, तत्र प्रतिपदभेकः खुरो येषां ते एकखुरा:-अश्वादयः, प्रतिपादं द्वौ खुरौ-शफौ येषां ते द्विखुरा-उष्ट्रादयः, तथा च तेषामेकैकस्मिन् पादे द्वौ द्वौ शफी श्वेते, गण्डीव पदं येषां ते गण्डीपदाः-हस्त्यादयः, सनखानि-दीर्घनखपरिकलितानि पदानि येषां ते सनखपदा:-धादयः, प्राकृतत्वाच 'सणफया'
इति सूत्रे निर्देश:, अश्वादयस्वेतद्रेवाः केचिदविप्रसिद्धरखास्खयमन्ये च लोकतो बेदितव्याः, नवरं सनखपदाधिकारे द्वीपका:-चित्रका *अच्छा:-कक्षा: परासरा:-सरभाः कोकन्तिका-लोमठिकाः चिचा चित्तलगा आरण्यजीवविशेषाः, शेषास्तु सिंहव्याघ्रतरमशृगालशुन
ककोलशुनशशकाः प्रतीताः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं शरीरादिद्वारकलापसूत्रं च जलचरवद्भावनीय, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासङ्ख्ययभागप्रमाणा उत्कृष्टा गव्यूतपृथक्वं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतश्चतुरशीति वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह-'सेस चउप्पयथलयरसमुच्छिमपंचिंदियतिरिक्खजोणिया'॥ अथ के ते परिसर्पस्थलचरसंमूछिमपश्चेन्द्रियविर्यग्योनिकाः!, २द्विविधा: प्रज्ञप्ताः, तद्यथा-एवं भेदो भाणियन्यो इति, 'एवम् उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा भेदो वक्तव्यो यावत् 'पजसा य अपज्जता य स चैवम-तंजहा-उरपरिसप्पथलयरसमुच्छिमपश्चेन्दियतिरिक्खजोणिया य मुयपरिसप्पथलयरसमुच्छिमपश्चिदियतिरिक्खजोणिया ।" सुगम, नवरम् उरसा परिसर्पन्तीत्युरःपरिसी:-सपादयः, [भुजाभ्यां परिसपेन्तीति भुजपरिस-नकुलादयः, शेषपदसमासः प्राग्वत्, “से किं तं उरपरिसप्पथलयरसमुच्छिमपश्चिदियविरि-|