________________
क्खजोणिया, उरपरिसप्पथलयरसमुच्छिमपश्चिदियतिरिक्खजोणिया चउब्विहा पन्नत्ता, तंजहा-अही अयगरा आसालिया महोरगा । से किं तं अही ?, अहो दुविहा पण्णता, तंजहा-दन्चोकरा य मजालेणो य । से कि तं दव्वीकरा !, दब्बीकरा अणेगविहा। पन्नत्ता, तंजहा-आसीविसा दिट्ठीविसा उग्गविसा भोगविसा तयाविसा लालाविसा निस्सासविसा कण्हसप्पा सेयसप्पा काकोदरादुब्भपुप्फा कोलाहा सेलेसिंदा, जे यावण्णे तहप्पगारा, सेचं अही । से किं तं अयगरा?, अयगरा एगागारा पन्नत्ता, सेतं अयगरा । से किं तं आसालिया ?, कहिणं भंते ! आसालिगा संमुच्छह ?, गोयमा ! अंतो मणुस्सखेचे अड्डाइजेसु दीवेसु निव्वापारणं | पन्नरससु कम्मभूमीसु, वाघायं पडुश्च पंचसु महाविदेहेसु घशवहिखंधाबारेसु बलदेवखंधावारेसु वासुदेवखंधावारेसु मंबलियखंघावारसु महामण्डलियखंघावारेसु गामनिवेसेसु नगरनिवेसेसु खेडनिवेसेसु कब्बड० मडंबनिवेसेसु दोणमुद्दनिवेसेसु पट्टणनिवेसेसु आगर-| |निवेसेसु आसमनिवेसेसु रायहाणिनिवेसेसु, एएसि णं चेव विणासेसु, एत्थ णं आसालिया संमुच्छङ्, जहनेणं अंगुलस्स असंखेजड़-| भागमित्ताए ओगाहणाए, एकोसेणं बारस जोयणाई. ताणरूवं च णं विक्खंभवाहल्लेणं भूमि दालित्ता संमुच्छडू, असण्णी मिच्छ[विही अन्नाणी अंतोमुहुत्तद्धाउया चेव कालं करेइ, सेत्तं आसालिया। से कितं महोरगा १, महोरगा अणेगविहा पण्णता, तंजहाअत्थेगइया अंगलंपि अंगलपहत्तियावि विस्थिपि विहत्विषहत्तियावि रयणिपि रयणिपुदत्तियावि कुञ्चिपि कुच्छिपुहतियादि| घणुहपि धणुपुहतियावि गाउयपि गाउयपुहत्तियावि जोयणपि जोयणपत्तियावि जोयणसयंपि जोयणसयपुहत्तियाधि, ते णं थले जाया जलेऽवि चरति थलेऽवि चरंति, ते णत्धि इहं बाहिरएसु दीवसमुद्देसु हवंति, जे यावण्णे तहप्पगारा, सेतं महोरगा।” इति । अस्य विषमपदव्याख्या-"वीकरा य मउलिणो य' इति, दीव दी-फणा तत्करणशीला दीकराः, मुकुलं-फणाविरहयोग्यार
%