________________
दिकृतो वेदितव्यः, इष्टकापाक इति वा कुम्भकारापाक इति वा कवेष्टुफापाक इति वा लोहकाराम्बरीष इति वा, अम्बरीष:-को
टकः, यश्रवाइचुल्ली इवेति, यत्रम्-इक्षुपीउनयत्रं तत्प्रधानः पाटको यत्रपाटकः तत्र चुल्ली यत्रेचरसः पच्यते, इस्थम्भूतानि यानि ४ मनुष्यलोके स्थामानि तप्तानि पहिलपरतातीभूतानि, सानि च कानिचिद् अयआकरप्रभृतीनि कदाचिदुष्णस्पर्शमात्राण्यपि संभ-18/
वन्ति ततो विशेषप्रतिपादनार्थमाह-'समजोईभूयाई' प्राकृतत्वात्समशब्दस्य पूर्वनिपातः, 'ज्योतिःसमभूतानि' साक्षादग्निवर्णानि जातानीति भावः, एतदेवोपमया स्पष्टयति-'फुल्लकिंशुकसमानानि' प्रफुल्लपलाशकुसुमकल्पानि 'उक्कासहस्साई' इति ये मूला|ग्नितो-वित्रुट्य विश्रुट्याग्निकणा: प्रसर्पन्ति ते उल्का इत्युच्यन्ते तासां सहस्राणि उस्कासहस्राणि मुञ्चन्ति ज्वालासहस्राणि विनिर्मु-8 ध्वन्ति अङ्गारसहस्राणि प्रविक्षरन्ति 'अन्तरन्तईहूयमानानि' अतिशयेन जाज्वल्यमानानि, कचित् 'अंतो अंतो सुहुयहुयासणा' इति पाठः, 'अन्तरन्तः सुहृतहुताशनानि' सुष्टु हुतो हुताशनो येषु तानि तथा तिष्ठन्ति तानि पश्येत् दृष्ट्वा चावगाहेत, अवगाह 'च 'उष्णमपि' नरकोष्णवेदनाजनितं पहिःशरीरस्य परितापमपि प्रविनयेत् , नरकगतादुष्णस्पर्शायआकरादिपूष्णस्पर्शस्यातीव मन्दत्वात् , एवं च सुखासिकाभावतस्तृषामपि क्षुधमपि दाहमपि अन्तःशरीरसमुत्थं प्रविनयेत् , तथा च सति तृडादिदोषापगमतो निद्रायेत वा प्रचलायेत वा स्मृति वा रतिं वा धृति वा उपलभेत, तत: शीत: शीतीभूत: सन् 'संकसन् संकसन्' संक्रामन् संक्रामन् सातसौख्यबहुलो विहरेत् , अमीषां पदानामर्थः प्राग्वद्भावनीयः । एतावत्युक्ते भगवान् गौतमः पृच्छति-'भवे एयारूवे सिया?' 'स्यात्' संभाव्यते एतद् यथा भवेद् उष्णवेदनीयेषु नरकेषु एतद्रूपा उष्णवेदना ?, भगवानाह-गौतम ! नायमर्थः समर्थो यदुष्णवेदनीयेषु नरकेषु नरयिका इति, अनन्तरं प्रतिपादितस्वरूपाया उष्णवेदनाया: अनिष्टतरिकामेव अप्रियतरिकामेव अमनोइत