________________
C
नयेत् परिदाधक्षुत्पिपासाऽपगमात् , एवं सकलक्षुदादिदोषापगमतः सुखासिकाभावेन निद्रायेत प्रचलायेत, तत्र अनिद्रावान् निद्रावान् भवतीति च्यर्थविवक्षायां निद्रादिभ्यो धर्मिणि क्यविति कर्मणि क्यपप्रत्ययः, एवं प्रचलाशब्दापि निद्रादेराकृतिगणवान , नि-13 द्राप्रचलयोस्त्वयं विशेष:-सुखप्रयोधा स्वापावस्था निद्रा, ऊर्द्धस्थितस्यापि या पुनश्चैतन्यमस्फुटीकुर्वती समुपजायते निद्रा सा प्रचला, एवं घ क्षणमात्रनिद्रालाभतोऽतिस्वस्थीभूतः 'स्मृति वा' पूर्वानुभूतम्मरणं 'रति या तवस्थाऽऽसक्तिरूपां 'धृति वा' चित्तस्वास्थ्य 'मति वा सम्यगीहापोहरूपाम् 'उपलभेत' प्राप्नुयात् , ततः 'शीतः' बाह्यशरीरप्रदेशशीतीभावात् , 'शीतीभूतः' शरीरान्तरपि ४ निर्वृतीभूतः सन् 'संकसमाणे' इति सम्-एकीभावेन कसन्-ाच्छन् 'सातसौख्यबहुलश्चापि' सातम्-आहादस्तत्प्रधानं सौख्यं | सातसौख्यं न खभिमानमात्रजनितमाहादधिराहत सातसौख्यंन बहुली-न्याप्तः सातसौख्यत्रहुलश्चापि 'विहरेत् खेच्छया परिभ्र-2 |मेत् , 'एवमेव' अनेनैवानन्तरोदितदृष्टान्तप्रकारेण हे गौतम ! 'असद्भावप्रस्थापनया' असद्भावकल्पनया नेदं वक्ष्यमाणमभूत् केवलं नरकगतोष्णवेदनायाथात्म्यप्रतिपत्तयेऽसत्कल्ल्यत इति भावः, उष्णवेदनेभ्यो नरकेभ्यो नैरयिकोऽनन्तरमुवर्तितो विनिर्गतः सन् 'यानि इमानि प्रत्यक्षत उपलभ्यमानानि 'इह' मनुष्यलोके न्यानानि भवन्ति, तद्यथा-"गोलियालिंगाणि वा, सोडियालिंगाणि वा. भिंडियालिंगाणि वा, एते अनेराश्रयविशेषाः, अन्ये तु देशभेदनीत्या पिष्टपाचनकाम्यादिभेदेनेतेषां स्वरूप कथयन्ति, सदयविरद्धमेवेति, तैलानिरिति वा तुषानिरिति वा बुसाग्निरिति चा नडाग्निरिति वा, नड:-तृणविशेष:, 'अयागराणीति वा' आपत्वानपुंसकनिर्देश: अयआकरा इति वा, येषु निरन्तरं महामूषास्खयोदलं प्रक्षिप्याऽय उत्पादयते ते अयआकराः, एवं ताम्राकरा इति वा त्रप्वाकरा इति वा सीसकाकरा इति वा सप्याकरा इति वा सुवर्णाकरा इति वा हिरण्याकरा इति वा, सुवर्णहिरण्ययोरत्र विशेषो वर्णा
ASS