________________
कामेव समजापरिकामेड वेदना प्रत्यनुभवन्तः' प्रत्येक वेदयमाना विहरन्ति ॥ सम्प्रति शीतवेदनीयेषु नरकेषु शीतवेदना-18 स्वरूपं प्रतिपादयति–'सीयवेयणिज्जेसु णमित्यादि, शीतवेदनीयेषु भदन्त ! निरयेषु नैरयिकाः कीदशी शीतबेदना प्रत्यनुभवन्तो विहरन्सि ?, स यथानामक: कर्मकरदारक: स्यात् तरुण इत्यादिविशेषणकदम्बकं प्राग्वत्ताबद् यावत्संहन्यात नवरमुत्कर्षतो मासमित्यत्र ब्रूयात् , ततः 'सा' कर्मकरदारकः 'तम्' अयस्पिण्उनुष्णं स चोष्णो बाह्यप्रदेशमात्रापेक्षयाऽपि स्यादत आह–'उष्णीभूत' स
मिनाऽभिवर्णीभूतमिति भावः, अयोमयेन संदंशकेन गृहीलाऽसद्भावप्रस्थापनया शीतवेदनीयेषु नरकेपु प्रक्षिपेत् , ततः 'स' पुरुषः |'तम अयसिण्डमित्यादि प्राग्वत्तावद्वक्तव्यं यावविहरति, तश्चैवम्-'सेणं तं उम्मिसियनिमिसियंतरेग पुणरवि पद्धरिस्सामित्तिक पविरायमेव पासेजा पविलीणमेव पासेजा पविद्धत्थमेव पासज्जा नो चेव णं संचाए अविराय अविलोणं अविद्वत्थं पुणरषि पद्धरित्ता से जहानामए मत्तमायंगे जाव सायासोक्खबहुलेयावि बिहर इत्ति' 'एबामेवे'यादि, अनेनैवाधिकृतदृष्टान्तोतेन प्रकारेण गौतम ! असद्भावप्रस्थापनया शीतवेदनीयेभ्यो नरकेभ्योऽनन्तरमुत्तः सन यानीमानि मनुष्यलोके स्थानानि भवन्ति, तद्यथा-हिमानिया हिमपुरखानि वा, सूत्रे नपुंसकनिर्देशः प्राकृतत्वात् , हिमपटलानि वा हिमकूटानिश, एतान्येव पदानि नानादेराजविनेयानुग्रहाय पर्यायैाचष्टे—'सीयाणि वा सीयपुंजाणि वा' इत्यादि, तानि पश्येत् , दृष्ट्वा तान्यवगाहेत, अवगाय 'शीतमपि नरकजनितं शीतलमपि प्रविनयेत, ततः सुखासिकाभावतस्तृषमपि लवमपि ज्वरमपि नरकवेदनीयनरकसंपर्कसमुत्थं जाव्यमपि प्रविनयेत् , ततः शीतस्वादिदोषापगमतोऽनुत्तरं स्वास्थ्यं लभमानो निद्रायेत वा प्रचलायेत वा स्मृति वा रतिं वा धृतिं वा लभेत, ततो नरकगतजाड्यापगमाद् उष्णः, स च बहिःप्रदेशमात्रतोऽपे स्यात्तत आह–'उष्णीभूतः' अन्तरपि नरकगतजा
RA