________________
+446
%*
व्यापगमान् जातोत्साह इत्यर्थः, स एवंभूतः सन् यथास्वसुखं (संकसन ) संक्रामन् सातसौख्यबहुलो विहरेत् , एवमुक्ते गौतम आह-भत्रयारूवे सिया” इत्यादि प्राग्वत् ।। सम्प्रति नैरयिकाणां स्थितिप्रतिपादनार्थमाह---
इमीसे णं भंते ! रयणप्प० पु. रतियाणं केवत्तियं कालं ठिती पण्णसा?, गोयमा! जहरणेणवि उकोसेणवि ठिती भाणिसव्वा जाव अधेससमाए ॥ (सू०९०)॥ इमीसे णं भंते ! रयणप्पभाए
रतिया अणंतरं उवहिय कहिं गच्छंति? कहिं उववनंति? किं नेरतिएमु उववनंति किं ति. रिक्खजोणिएमु उववयंति ?, एवं उच्चदृणा भाणितन्वा जहा वळतीए तहा इहवि जाव
अहेसत्तमाए ॥ (मू०९१) 'रयणप्पभेत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम! जयत्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं, एवं शर्कराप्रभापृथिवीनैरयिकाणां जघन्यत एक सागरोपममुत्कर्पतस्त्रीणि सागरोपमाणि, चालुकाप्रभापृथिवीनैरपिकाणां जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त, पङ्कप्रभापृथिवीनैरयिकाणां जघन्यत: सात सागरोपमाणि उत्कपतो देश, धूमप्रभापृथिवीनरयिकाणां जघन्यतो दश सागरोपमाणि उत्कर्षत: सप्तदश, तम:प्रभापृथिवीनैरथिकाणां जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविंशतिः, समस्तमःप्रभायां जघन्यतो द्वाविंशतिसागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् , कचिन् 'जहा
पण्णवणाए ठिइपदे' इत्यतिदेश: सोऽप्येवमेवार्धतो भावनीयः, तदेवं प्रतिपृथिवि स्थितिपरिमाणमुक्तं, यदा तु प्रतिप्रस्तटं स्थितिहा परिमाणं चिन्यते तदैवमत्रगन्तव्यम्-रत्नप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिर्दशवर्षसहस्राणि १०००० उत्कृष्ठा नवतिः ५००००,
%
+44-
--