________________
द्वितीये प्रस्तटे एवंव शतगुणिता जघन्या उत्कृष्टा च चेदिराच्या तद्यथा-जबन्या दशवर्षलक्षा १०००००० उत्कृष्टा नवतिवर्ष लक्षाः ९००००००, तृतीये प्रस्तटे जघन्यतो नवतिवर्षलक्षा उत्कृष्टा पूर्वकोटी, चतुर्थे जघन्या पूर्वकोटी उत्कृष्ट सागरोपमस्य दशमो भागः: पञ्चमे जघन्या सागरोपमस्यैको दशभाग उत्कृष्टा द्वौ दशभागौ, षष्ठे जघन्या सागरोपमस्य द्वौ दशभागादुत्कृष्टा त्रयः, सप्तमे जवन्या त्रयः सागरोपमस्य दशभागा वा मे अपन्या पास गरोपमस्य दशभागा उत्कृष्टा पच्च, नवमे जघन्या पव सागरोपमस्य दृशभागा उत्कृष्टा पट्, दशमे जघन्या षट् सागरोपमस्य दशभागा उत्कृष्टा सप्त, एकादशे जघन्या सत्र उत्कृ ष्टाऽष्टौ द्वादशे जघन्याऽष्टौ उत्कृष्टा नव, त्रयोदशे जघन्या नव सागरोपमस्य दशभागा उत्कृष्टा दश परिपूर्णमेकं सागरोपममिति भावः । शर्कराप्रभायां प्रथमे प्रस्तटे जघन्या एकं सागरोपमं उत्कृष्ट एकं सागरोपमं द्वौ च सागरोपमस्यैकादशभागी, द्वितीये प्रस्तटे जघन्या एकं सागरोपमं द्वौ सागरोपमस्यैकादशभागौ उत्कृष्टा एकं सागरोपमं चत्वारः सागरोपमस्यैकादशभागाः, तृतीये जबन्या एकं सागरोपमं चत्वारः सागरोपमस्यैकादशभागा उत्कृप्रा एकं सागरोपमं पट सागरोपमस्यैकादशभागाः, चतुर्थे जघन्या एक सागरोपमं पट् सागरोपमस्यैकादशभागा उत्कृष्टा एक सागरोपमम् अष्टौ सागरोपमस्यैकादश भागाः पश्वमे जघन्या एकं सागरोपमं अष्टौ सागरोपमस्यैकादशभागाः उत्कृष्ट एवं सागरोपमं दश सागरोपमस्यैकादश भागाः, पछे जघन्या एकं सागरोपमं दश सागरोपमस्यैकादशभागा उत्कृष्टा द्वे सागरोपमे एकः सागरोपमस्यैकादशभागः, सप्तमे जघन्या द्वे सागरोपमे एक: सागरोपमस्यैकादशभाग उत्कृष्टा द्वे सागरोपमे त्रयः सागरोपमस्यैकादशभागाः, अष्टमे जघन्या के सागरोपमे त्रयः सागरोपमस्यैकादशभागाः द्वे सागउत्कृष्टा द्वे सागरोपमे पञ्च सागरोपमस्यैकादशभागा नवमे जवन्या द्वे सागरोपमे पञ्च सागरोपमस्यैकादशभागाः उत्कृष्टा